________________
वंगीस-सुतं
निमित्तं परिवज्जेहि सुभं रागूपसंहितं ।
असुभाय चित्तं भावेहि एकग्गं सुसमाहितं ॥७॥
अनिमित्तं च भावेहि मानानुसयमुज्जह |
ततो मानाभिसमया उपसन्तो चरिस्ससीति ॥८॥
इत्थं सुदं भगवा आयस्मन्तं राहुलं इमाहि गाथाहि अभिण्हं ओवदतीति ।
राहुलसुत्तं निट्ठितं
२।१२ ]
( २४ - वंगीस - सुत्तं २।१२ )
एवं मे सुतं । एक समयं भगवा आळवियं विहरति अग्गाळवे चेतिये । तेन खो पन समयेन आयस्मतो वंगीसस्स उपज्झायो निग्रोधकप्पो नाम थेरो अग्गाळवे चेतिये अचिरपरिनिब्बुतो होति । अथ खो आयस्मतो वंगीसस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि - परिनिब्बुतो नु खो मे उपज्झायो उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगीसो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवदेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो आयस्मा वंगीसो भगवन्तं एतदवोचइध मय्हं भन्ते रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि -- परिनिब्बुतो न खो मे उपज्झायो, उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनऽञ्जलिं पणामेत्वा भगवन्तं गाथाय अज्झभासि -
पुच्छाम सत्थारं अनोमपञ्ञं दिट्ठे व धम्मे यो विचिकिच्छानं छेत्ता । अग्गाळवे कालमकासि भिक्खु, जातो यसस्सी अभिनिब्बुतत्तो ॥ १ ॥ निग्रोधकप्पो इति तस्स नामं तया कतं भगवा ब्राह्मणस्स । सो तं नमस्सं अचरि मुत्यपेक्खो, आरद्धविरियो दळहधम्मदस्सी || २ || तं सावकं सक्क मयंऽपि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु । समवट्ठिता नो सवणाय सोता, तुवं नो सत्था त्वं अनुत्तरोऽसि ॥ ३॥ छिन्देव नो विचिकिच्छं ब्रूहि मेऽतं, परिनिब्बुतं वेदय भूरिपञ्ञ । मज्झेऽव नो भास समन्तचक्खु, सक्कोऽव देवानं सहस्सनेत्तो ॥४॥
,
१ ३४३ - ३५८ थे० गा० १२६३-१२७८. अचरी.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३५
M. छेत्वा.
C.
www.umaragyanbhandar.com