SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ वंगीस-सुतं निमित्तं परिवज्जेहि सुभं रागूपसंहितं । असुभाय चित्तं भावेहि एकग्गं सुसमाहितं ॥७॥ अनिमित्तं च भावेहि मानानुसयमुज्जह | ततो मानाभिसमया उपसन्तो चरिस्ससीति ॥८॥ इत्थं सुदं भगवा आयस्मन्तं राहुलं इमाहि गाथाहि अभिण्हं ओवदतीति । राहुलसुत्तं निट्ठितं २।१२ ] ( २४ - वंगीस - सुत्तं २।१२ ) एवं मे सुतं । एक समयं भगवा आळवियं विहरति अग्गाळवे चेतिये । तेन खो पन समयेन आयस्मतो वंगीसस्स उपज्झायो निग्रोधकप्पो नाम थेरो अग्गाळवे चेतिये अचिरपरिनिब्बुतो होति । अथ खो आयस्मतो वंगीसस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि - परिनिब्बुतो नु खो मे उपज्झायो उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगीसो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवदेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो आयस्मा वंगीसो भगवन्तं एतदवोचइध मय्हं भन्ते रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिविितक्को उदपादि -- परिनिब्बुतो न खो मे उपज्झायो, उदाहु नो परिनिब्बुतोऽति । अथ खो आयस्मा वंगसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनऽञ्जलिं पणामेत्वा भगवन्तं गाथाय अज्झभासि - पुच्छाम सत्थारं अनोमपञ्ञं दिट्ठे व धम्मे यो विचिकिच्छानं छेत्ता । अग्गाळवे कालमकासि भिक्खु, जातो यसस्सी अभिनिब्बुतत्तो ॥ १ ॥ निग्रोधकप्पो इति तस्स नामं तया कतं भगवा ब्राह्मणस्स । सो तं नमस्सं अचरि मुत्यपेक्खो, आरद्धविरियो दळहधम्मदस्सी || २ || तं सावकं सक्क मयंऽपि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु । समवट्ठिता नो सवणाय सोता, तुवं नो सत्था त्वं अनुत्तरोऽसि ॥ ३॥ छिन्देव नो विचिकिच्छं ब्रूहि मेऽतं, परिनिब्बुतं वेदय भूरिपञ्ञ । मज्झेऽव नो भास समन्तचक्खु, सक्कोऽव देवानं सहस्सनेत्तो ॥४॥ , १ ३४३ - ३५८ थे० गा० १२६३-१२७८. अचरी. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३५ M. छेत्वा. C. www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy