________________
२८]
सुत्तनिपातो
[ २६
एसो समणोऽति । नेसो समणो, समणको एसो; याव जानामि यदि वा सो समणो, यदि वा समणकोऽति । अथ खो सूचिलोमो यक्खो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो कायं उपनामेसि । अथ खो भगवा कार्य अपनामेसि । अथ खो सूचिलोमो यक्खो भगवन्तं एतदवोच -- भायसि मं समणाति । न ख्वाहं तं आसो भायामि, अपि च ते संफस्सो पापकोऽति । पञ्हं तं समण पुच्छिसामि, सच मे न व्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हृदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगंगाय खिपिस्सामीति । न ख्वातं आवुसो पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिय पिजाय सदेवमनुस्साय यो मे चित्तं वा सिपेरम, हृदयं वा फालेय्य पादेसु वा गत्वा पारगंगाय खिपेय्य अपि च एवं आवसो पुच्छ यदाकखसीति । अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्यभासि-
रागो च दोसो च कुतो निदाना । अरती रती लोमहंसो कुतोजा । कुतो समुट्ठाय मनोवितक्का । कुमारका धंक' मिवोस्सजन्ति ॥ १ ॥ रागो व दोसो च इतो निदाना अरती रती लोमहंसो इतोजा । इतो समुट्ठाय मनोवितक्का । कुमारका धंकमिवोस्सजन्ति ||२|| स्नेहजा अत्तसंभूता निग्रोधस्सेव सन्धजा ।
पृथु विसत्ता कामेसु मालवा वितता वने ॥ ३ ॥
ये नं पजानन्ति यतो निदानं । ते नं विनोदेन्ति सुणोहि यक्ख । ते दुत्तरं ओषमिमं तरन्ति अतिण्णपुब्वं अपुनभवायाति ॥४॥ सूचिलोमसुतं निट्ठितं ।
(१८ - धम्मचरिय सुतं २६ )
धम्मचरियं ब्रह्मचरियं एतदाहु वसुत्तमं । पब्बजितोऽपि चे होति अगारस्मानगारिय* ॥१॥ सो चे मुखरजातिको विसाभिरतो मगो । जीवितं तस्स पापियो रजं वड्ढेति अत्तनो ॥२॥ कलहाभिरतो भिक्खु मोहधम्मेन आवटो । अक्लातंऽपि न जानाति धम्मं बुद्धेन देसितं ॥ ३॥
' R. वक. M. अगारानगारियं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
M. आबुतो.
www.umaragyanbhandar.com