________________
२।५ ]
सूचिलोम-सुत्तं
[ २७
असेवना च बालानं पण्डितानं च सेवना। पूजा च पूजनीयानं एतं मंगलमुत्तमं ॥२॥ पतिरूपदेसवासो च पुब्बे च कतपुञता। अत्तस्सम्मापणिधि च एतं मंगलमुत्तमं ॥३॥ बाहसच्चं च सिप्पं च विनयो च सूसिक्खितो । सुभासिता च या वाचा एतं मंगलमुत्तमं ॥४॥ मातापितु उपट्ठानं पुत्तदारस्स संगहो । अनाकुला च कम्मन्ता एतं मंगलमुत्तमं ॥५॥ दानं च धम्मचरिया च जातकानं च संगहो। अनवज्जानि कम्मानि एतं मंगलमुत्तमं ॥६॥ आरति विरति पापा मज्जपाना च संयभो । अप्पमादो च धम्मेसु एतं मंगलमुत्तमं ।।७।। गारवो च निवातो च सन्तुट्टि' च कतञ्जता। कालेन धम्मसवणं एतं मंगलमुत्तमं ॥८॥ खन्ति च सोवचस्सता समणानं च दस्सनं । कालेन धम्मसाकच्छा एतं मंगलमुत्तमं ॥९॥ तपो च ब्रह्मचरियं च अरियसच्चान दस्सनं । निब्बाणसच्छिकिरिया च एतं मंगलमुत्तमं ॥१०॥ फुटुस्स लोकधम्मेहि चित्तं यस्स न कम्पति । असोकं विरजं खेमं एतं मंगलमुत्तमं ॥१॥ एतादिसानि कत्वान सब्बत्थमपराजिता । सब्बत्थ सोत्थिं गच्छन्ति तं तेसं मंगलमुत्तमंऽति ॥१२॥
महामंगलसुत्तं निद्वितं।
( १७–सचिलोम-सुत्तं २।५ ) एवं मे सुतं । एकं समयं भगवा गयायं विहरति टंकितमञ्चे सचिलोमस्स यक्खस्स भवने। तेन खो पन समयेन खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्ति। अथ खो खरो च यक्खो सूचिलोमं यक्खं एतदवोच
• R. संतुट्ठो. २R. खन्ती. ३C., R. ब्रह्मचरिया.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com