SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सुत्तनिपातो [१४ सुत्वान बुद्धस्स सुभासितं पदं, निरामगन्धं सब्बदुक्खप्पन्दनं'। नीचमनो वन्दि तथागतस्स , तत्थेव पब्बज्जमरोचयित्थाति ॥१४॥ आमगन्धसुत्तं निद्रुितं । ( १५--हिरि-सुतं २।३ ) हिरि तरन्तं विजिगुच्छमानं , सखाऽहमस्मि इति भासमानं । सय्हानि कम्मानि अनादियन्तं , नेसो ममंति इति नं विजज्ञा ॥१॥ अनन्व'यं पियं वाचं यो मित्तेसु पकुब्बति । अकरोन्तं भासमानं परिजानन्ति पण्डिता ॥२॥ न सो मित्तो यो सदा अप्पमत्तो, भेदासंकी रंधमेवाऽनुपरसी। यस्मि च सेति उरसीव पुत्तो, स वे मित्तो यो परेहि अभेज्जो ॥३॥ पामुज्जकरणं ठानं पसंसावहनं सूखं । फलानिसंसो भावेति वहन्तो पोरिसं धुरं ॥४॥ पविवेकरसं पीत्वा रसं उपसमस्स च । निद्दरो होति निप्पापो धम्मपीतिरसं पिबंऽति ।।५।। हिरिसुत्तं निहितं। ( १६ –महामंगल-सुत्तं २।४ ) एवं मे सुतं । एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो अञ्जतरा देवता अभियन्ताय रत्तिया अभिक्वन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्टासि । एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि बहू देवा मनुस्सा च मंगलानि अचिन्तयुं । आकंखमाना सोत्थानं ब्रूहि मंगलमुत्तमं ॥१॥ M. अत्थन्वयं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy