________________
२।२ ]
आमगन्ध-सुत्तं
[ २५
न आमगन्धो मम कप्पतीति , इच्चेव त्वं भासति ब्रह्मबन्धु । सालीनमन्नं परिभुञ्जमानो , सकुन्तमंसेहि सुसंखतेहि । पुच्छामि तं कस्सप एतमत्थं , कथप्पकारो तव आमगन्धो ॥३॥ पाणातिपातो वध-छेद-बन्धनं , थेय्यं मुसावादो निकतिवञ्चनानि च । अज्झेनकुत्तं* परदारसेवना , एसामगन्धो न हि मंसभोजनं ॥४॥ ये इध कामेसु असञता जना , रसेसु गिद्धा असुचीक मिस्सिता नत्थीकदिट्टि विसमा दुरन्नया , एसामगन्धो न हि मंसभोजनं ॥५॥ ये लूखसा दारुणा पिट्टिमंसिका , मित्तद्दनो निक्करुणातिमानिनो। अदानसीला न च देन्ति कस्सचि , एसामगन्धो न हि मंसभोजनं ॥६॥ कोधो मदो थम्भो पच्चट्ठापना च , माया उसूया' भस्ससमुस्सयो च । मानातिमानो च असब्भि सन्थवो , एसामगन्धो न हि मंसभोजनं ॥७॥ ये पापसीला इणघातसूचका , वोहारकूटा इध पाटिरूपिका । नराधमा येऽध करोन्ति किब्बिसं , एसामगन्धो न हि मंसभोजनं ।।८।। ये इध पाणेसु असञता जना , परेसमादाय विहेसमुय्युता। दुस्सीललुद्धा फरुसा अनादरा , एसामगन्धो न हि मंसभोजनं ॥९॥ एतेसु गिद्धा विरुद्धातिपातिनो निच्चय्यता पेच्च तमं वजन्ति ये । पतन्ति सत्ता निरयं अवंसिरा , एसामगन्धो न हि मंसभोजनं ॥१०॥ न मच्छमंसाननासकत्तं ,न नग्गियं (मुण्डियं जटा) जल्लं खराजिनानि वा। नाग्गिहुत्त स्सुपुसेवना वा , ये वाऽपि लोके अमरा बहू तपा। मन्ताहुती यञ्जमुतूपसेवना , सोधेन्ति मच्चं अवितिण्णकंखं ॥११॥ सोतेसु गुत्तो विदितिन्द्रियो चरे, धम्मे ठितो अज्जवमद्दवे रतो। । संगातिगो सब्बदुक्खप्पहीनो,न लिप्पती' दिट्रसूतेसु धीरो ॥१२॥ इच्चेतमत्थं भगवा पुनप्पुनं, अक्खासि तं वेदयि मन्तपारग । चित्राहि गाथाहि मुनिप्पकासयि, निरामगन्धो असितो दुरन्नयो ॥१३॥
'C. ब्रह्मबन्धु. *C. अज्झेन कुज्ज्ञ. R. अज्मनकुज्जं. २ M. असुचिभावमिस्सिता. R., B. नत्थिकदिट्ठिः M. नथि कुदिट्ठि. " R., M. उस्सुया. R. न मच्छमंसं ननासकत्तं; C. न मच्छमंसं नानासकतं. M. अग्गिहुत्तस्सुपवेसना. (?) M. मन्ताहुति. R. विजितिन्द्रियो. M. लिम्पति. M. नं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com