________________
२४ ]
सुत्तनिपातो
सहावस्स दस्सनसंपदाय, तयस्सु धम्मा जहिता भवन्ति । सक्कादिट्ठि विचिकिच्छितं च सीलब्बतं वाऽपि यदत्थि किञ्चि । चतूहपायेहि च विप्पमुत्तो छ चाभिठानानि अभब्बो का | इदपि संघे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ १० ॥ किञ्चापि सो कम्मं करोति पापकं, कायेन वाचा उद चेतसा वा । अभब्बो सो तस्स पटिच्छदाय, अभब्बता दिट्ठपदस्स वृत्ता । इदपि संघे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ ११ ॥ नगुम्बे यथा फुस्सितग्गे, गिम्हान मासे पठमस्मि गिम्हे । तथूपमं धम्मवरं अदेसयि, निब्बाणगामि परमं हिताय । इदंऽपि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ १२ ॥ वरो वरञ्ञ वरदो वराहरो, अनुत्तरो धम्मवरं अदेसयि । sisपि बुद्धे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु || १३|| खीणं पुराणं नवं नत्थि संभवं, विरत्तचित्ता आयतिके भवस्मि । ते खीणबीजा अविरूहिछन्दा, निब्बन्ति धीरा यथाऽयं पदीपो । इदंपि संघे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥ १४ ॥ यानीध भुतानि समागतानि, भुम्मानि वा यानिव अन्तळिखे । तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतु ॥ १५ ॥ यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तळिक्खे | तथागतं देवमनुस्सपूजितं, धम्मंनमस्साम सुवत्थि होतु ॥ १६ ॥ यानीध भूतानि समागतानि, भुम्मानि वा यानि वअन्तळिक्खे तथागतं देवमनुस्सपूजितं, संघं नमस्साम सुवत्थि होतु ॥ १७॥ रतनसुत्तं निट्ठितं ।
( १४ -- ग्रामगन्ध-सुत्तं २२ )
J
सामाकचिगूलक' चीनकानि, पत्तप्फलं मूलप्फलं गविप्फलं । धम्मेन लद्धं सतमस्नमाना न कामकामा अलिकं भणन्ति ॥ १ ॥ यदस्न मानो सुकतं सुनिट्ठितं परेहि दिनं पयतं पणीतं । सालीनमन्नं परिभुञ्जमानो, सो भुञ्जसि कस्सप आमगन्धं ||२||
१. दिगुलक. M. चीनकानि च. * R., C. यदञ्हमानो.
सतमसमाना.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २२
R. सतमहमाना. C. * R. भुञ्जती. M. भुञ्जति
www.umaragyanbhandar.com