SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २-चूळवग्गो ( १३ –रतन-सुत्तं २।१ ) यानीध भूतानि समागतानि , भुम्मानि वा यानि व अन्तळिक्खे। सब्बे व भूता सुमना भवन्तु , अथो पि सक्कच्च सुणन्तु भासितं ॥१॥ तस्मा हि भूता निसामेथ सब्बे , मेत्तं करोथ मानुसिया पजाय । दिवा च रत्तो च हरन्ति ये बलिं , तस्मा हि ने रक्खथ अप्पमत्ता ॥२॥ यं किञ्चि वित्तं इध वाहुरं वा , सुग्गेसु वा यं रतनं पणीतं । न नो समं अत्थि तथागतेन , इदंऽपि बुद्धे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥३॥ खयं विरागं अमतं पणीतं , यदज्झगा सक्यमुनी समाहितो । न तेन धम्मेन समत्थि किञ्चि , इदंऽपि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥४॥ यं बुद्धसेट्टो परिवण्णयी सुचि , समाधिमानन्तरिकञ्चमाहु । समाधिना तेन समो न विज्जति , इदंऽपि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥५॥ ये पुग्गला अट्ट सतं पसत्था , चत्तारि एतानि युगानि होन्ति । ते दक्खिणेय्या सुगतस्स सावका , एतेसु दिन्नानि महप्फलानि । इदंऽपि संघे रतनं पणीतं , एतेन सच्चेन सुवत्थि होतु ॥६॥ ये सुप्पयुत्ता मनसा दळ्हेन , निक्कामिनो गोतमसासनम्हि । ते पत्तिपत्ता अमतं विगय्ह , लद्धा मुधा निब्बुर्ति भुञ्जमाना। इदंऽपि संघे रतनं पणीतं , एतेन सच्चेन सुवत्थि होतु ॥७॥ यथिन्दखीलो पठवि सितो सिया , चतुब्भि वातेहि असम्पकम्पियो। तथपमं सप्पुरिसं वदामि , यो अरियसच्चानि अवेच्च पस्सति । इदंऽपि संघे रतनं पणीतं , एतेन सच्चेन सुवत्थि होतु ॥८॥ ये अंरियसच्चानि विभावयन्ति , गंभीरपञ्जन सुदेसितानि । किञ्चापि ते होन्ति भसप्पमत्ता, न ते भवं अट्टमं आदियन्ति । इदंपि संधे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु ॥९॥ २।१] [२३ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy