SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६८] सुत्तनिपातो [ ३९ निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ॥३६॥ अविरुद्धं विरुद्धेसु अत्तदण्डेसु निब्बुतं । सादानेसु अनादानं तमहं ब्रूमि ब्राह्मणं ॥३७।। यस्स रागो च दोसो च मानो मक्खो च पातितो।' सासपोरिव आरग्गा तमहं ब्रूमि ब्राह्मणं ॥३८॥ अकक्कसं विज्ञपनि गिरं सच्चं उदीरये । याय नाभिसजे कञ्चि तमहं ब्रूमि ब्राह्मणं ॥३९।। योऽच दीर्घ व रस्सं वा अणुं थूलं सुभासुभं । लोके अदिन्नं नादियति तमहं ब्रूमि ब्राह्मणं ॥४०।। आसा यस्स न विज्जन्ति अस्मि लोके परम्हि च । निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥४१॥ यस्सालया न विज्जन्ति अज्ञाय अकथंकथी। अमतोगधं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥४२।। योऽध पुनं च पापं च उभो संगं उपच्चगा। असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ॥४३।। चन्दंऽव विमलं सुद्धं विप्पसन्नमनाविलं । नन्दीभवपरिक्खीणं तमहं मि ब्राह्मणं ॥४४॥ यो इमं पलिपथं दुग्गं संसारं मोहमच्चगा । तिण्णो पारगतो' झायी अनेजो अकथंकथी। अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणां ॥४५।। योऽध कामे पहत्वान अनागारो परिब्बजे । कामभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥४६।। योऽध तण्हं पहत्वान अनागारो परिब्बजे । तण्हाभवपरिक्खीणं तमहं टिम ब्राह्मणं ॥४७॥ हित्वा मानुसकं योग दिब्बं योग उपच्चगा । सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥४८।। हित्वा रति च अरति च सीतिभूतं निरूपधि । सब्बलोकाभिभुं वीरं तमहं ब्रूमि ब्राह्मणं ॥४९।। M. निरासासं. M. ओहितो. "M. नन्दीराग'. M., P. विज्ञापनि. ५M. पारंगतो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy