________________
३।९]
वासेट्ठ-सुत्तं
[ ६९
चुति यो वेदि सत्तानं उपपत्ति च सब्बसो। असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥५०॥ यस्स गति न जानन्ति देवा गन्धब्बमानुसा। खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ॥५१॥ यस्स पुरे च पच्छा च मज्झे च नत्थि किंचनं । अकिंचनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥५२॥ उसभं पवरं वीरं महेसि विजिताविनं । अनेजं नहातकर बुद्धं तमहं ब्रूमि ब्राह्मणं ॥५३॥ पुब्बे निवासं यो वेदि सग्गापायं च पस्सति । अथो जातिक्खयं पत्तो तमहं ब्रूमि ब्राह्मणं ॥५४॥ समझा हेसा लोकस्मि नामगोत्तं पकप्पितं । सम्मुच्चा समुदागतं तत्थ तत्थ पकप्पितं ॥५५॥ दीघरत्तमनुसयितं दिद्विगतमजानतं । अजानन्ता नोपन्ति' जातिया होति ब्राह्मणो ।।५६।। न जच्चा ब्राह्मणो होति न जच्चा होति अब्राह्मणो। कम्मना ब्राह्मणो होति कम्मना होति अब्राह्मणो ॥५७॥ कस्सको कम्मना होति सिप्पिको होति कम्मना । वाणिजो कम्मना होति पेस्सिको होति कम्मना ॥५८॥ चोरोऽपि कम्मना होति योधाजीवोऽपि कम्मना । याजको कम्मना होति राजाऽपि होति कम्मना ॥५९।। एवमेतं यथाभूतं कम्म पस्सन्ति पण्डिता । पटिच्च समुप्पाददसा कम्मविपाककोविदा ॥६०॥ . कम्मना वत्तती लोको कम्मना वत्तती पजा। कम्मनिबंधना सत्ता रथास्साणीव यायतो ॥६१॥ तपेन ब्रह्मचर्येनसंयमेन दमेन च । एतेन ब्राह्मणो होति एतं ब्राह्मणमुत्तमं ॥६२।। तीहि विज्जाहि संपन्नो सन्तो खीणपुनब्भवो । एवं वासेट्ठ जानाहि ब्रह्मा सक्को विजानतंऽति ॥६३॥
१M. धीरं.
M. कम्मना. 'ब्रह्मानं ति पि.
M. न्हातकं. ३M. समजा . M. पटिच्चसमुप्पादस्स.
"R. नो पब्रुवान्त. M. वत्तति. B.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com