________________
सुत्तनिपातो
[ ३०१०
एवं वृत्ते वासेट्ठभारद्वाजा माणवा भगवन्तं एतदवोचुं -- अभिक्कन्तं भो गोतम...पे... एते मयं भगवन्तं गोतमं सरणं गच्छाम धम्मं च भिक्खूसंघ च उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते सरणं गतेऽति ।
वाट्ठत्तं निट्ठितं ।
७०
}
(३६ – कोकालिय- सुत्तं ३ | १० )
एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो कोकालियो भिक्खु येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो कोकालियो भिक्खु भगवन्तं एतदवोच-- पापिच्छा भन्ते सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गताऽति । एवं वृत्ते भगवा कोकालियं भिक्खु एतदवोच -- मा हेव कोकालिय मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तमोग्गलानाति । दुतियंऽपि खो कोकालियो भिक्खु भगवन्तं एतदवोच -- किञ्चापि मे भन्ते भगवा सद्धायिको पच्चयिको, अथ खो पापिच्छाव सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसं गताऽति । दुतियंऽपि खो भगवा कोकलियं भिक्खु एतदवोचमा हेवं कोकालिय मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तमोग्गल्लानाऽति । ततियंsपि खो कोकालियो भिक्खु भगवन्तं एतदवोच - किञ्चापि मे भन्ते भगवा सद्धायिको पच्चयिको अथ खो पापिच्छाव सारिपुत्तमोग्गल्लाना, पापिकानं इच्छानं वसंगताऽति । ततियंऽपि खो भगवा कोकालियं भिक्खुं एतदवोच -- मा हेवं कोकालिय मा हेवं कोकालिय, पसादेहि कोकालिय सारिपुत्तमोग्गल्लानेसु चित्तं, पेसला सारिपुत्तभोग्गल्लानाऽति । अथ खो कोकालियो भिक्खु उट्ठायासना भगवंतं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अचिरपक्कन्तस्स च कोकालियस्स भिक्खुनो सासपत्तीहि पिळकाहि सब्बो कायो फुट्ठो अहोसि, सासपमत्तियो हुत्वा मुग्गमत्तियो असुं, मुग्गमत्तियो हुत्वा कळायमत्तियो अहेसुं, कळायमत्तियो हुत्वा कोलट्ठिमत्तियो अहेसुं, कोलट्ठिमत्तियोहुत्वा कोलमत्तियो अहेसुं, कोलमत्तियो हुत्वा आमलकमत्तियो अहेसुं, आमलकमत्तियो हुत्वा बेळवसलाटुकामत्तियो अहेसुं, बेळ्वसलाटुकामत्तियो हुत्वा बिल्लिमत्तियो अहेसु, बिल्लिमत्तियो हुत्वा
' R. सरणागते.
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com