________________
३।१० ]
कोकालिय-सुत्तं
[ ७१
पभिज्जिसु, पुब्बं च लोहितं च पग्घरिसु। अथ खो कोकालियो भिक्खु तेनेवाबाधेन कालं अकासि। कालकतो च कोकालियो भिक्खु पदुमनिरयं उपपज्जि सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा ।
अथ खो ब्रह्मा सहपति अभिकन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्टासि । एकमन्तं ठितो खो ब्रह्मा सहंपति भगवन्तं एतदवोच--कोकालियो भन्ते भिक्खु कालकतो, कालकतो च भन्ते कोकालियो भिक्खु पदुमनिरयं उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वाऽति । इदं अबोच ब्रह्मा सहंपति, इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेव अन्तरधायि ।
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खूः आमन्तेसि-इमं भिक्खवे रति ब्रह्मा सहपति अभिक्कन्ताय रत्तिया...पे०...आघातेत्वाऽति ; इदं अवोच ब्रह्मा सहंपति, इदं वत्वा में अभिवादेत्वा पदक्खिणं कत्वा यत्थेव अन्तरधायीऽति । एवं वुत्ते अञ्चतरो भिक्खु भगवन्तं एतदवोच-कीवदीघं नु खो भन्ते पदुमे निरये आयुप्पमाणंऽति। दीघं खो भिक्खु पदुमे निरये आयुप्पमाणं, तं न सुकरं संखातुं एत्तकानि वस्सानीति वा, एत्तकानि वस्ससतानीति वा, एत्तकानि बस्ससतसहस्सानीति वाऽति। सक्का पन भन्ते उपमा' कातुंऽति। सक्का भिक्खूति भगवा अवोच-सेय्यथापि भिक्खु वीसतिखारिको कोसलको तिलवाहो, ततो पुरिसों वस्ससतस्स अच्चयेन एक एकं तिलं उद्धरेय्य, खिप्पतरं खो सो भिक्खु वीसतिखारिको कोसलको तिलवाहो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव एको अब्बुदो निरयो। सेय्यथाऽपि भिक्खु वीसति अब्बुदा निरया एवं एको निरब्बुदो निरयो, सेय्यथाऽपि भिक्खु वीसति निरब्बुदा निरया एवं एको अबबो निरयो, सेय्यथाऽपि भिक्खु वीसति अबबा निरया एवं एको अहहो निरयो, सेय्यथाऽपि भिक्खु वीसति अहहा निरया एवं एको अटटो निरयो, सेय्यथाऽपि भिक्खु वीसति अटटा निरया एवं एको कुमुदो निरयो, सेय्यथापि वीसति कुमुदा निरया, एवं एको सोगन्धिको निरयो, सेय्यथाऽपि भिक्ख वीसति सोगन्धिका निरया एवं एको उप्पलको निरयो, सेय्यथाऽपि भिक्खु वीसति उप्पलका निरया एवं एको पुण्डरिको निरयो, सेय्यथाऽपि भिक्खु वीसति पुण्डरिका निरया, एवं एको पदुमो निरयो। पदुमं खो पन भिक्खु निरयं कोकालियो भिक्खु उपपन्नो सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वाऽति । इदं अवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्था
.M. उपमं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com