SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७२ ] सुत्तनिपातो [ ३।१० पुरिसस्स हि जातस्स कुठारी जायते मुखे। याय छिन्दति अत्तानं बालो दुब्भासितं भणं ॥१॥ यो निन्दियं पसंसति । तं वा निन्दति यो पसंसियो। विचिनाति मुखेन सो कलि। कलिना तेन सुखं न विन्दति ।।२।। अप्पमत्तो अयं कलि। यो अक्खेसु धनपराजयो, सब्बस्सापि सहापि अत्तना । अयमेव महत्तरो कलि, यो सुगतेसु मनं पदोसये ॥३॥ सतं सहस्सानं निरब्बुदानं, छत्तिस' च पञ्च च अब्बुदानि' । यं अरियगरही निरयं उपेति, वाचं मनं च पणिधाय पापकं ॥४॥ अभतवादी निरयं उपेति, यो वाऽपि कत्वा न करोमीति चाह। उभोऽपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ ॥५॥ यो अप्पदुटुस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनंगणस्स । तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंऽव खित्तो ॥६॥ यो लोभगुणे अनुयुत्तो, सो वचसा परिभासति अने। अस्सद्धो कदरियो अवदा , मच्छरि पेसुणियस्मि अनुयुत्तो ।।७।। मुखदुग्ग विभूतमनरिय, भूनहु पापक दुक्कतकारि । पुरिसन्तकलि अवजात, मा बहु भाणिऽध नेरयिकोऽसि ॥८॥ रजमाकिरसि अहिताय, सन्ते गरहसि किब्बिसकारि। बहूनि च दुच्चरितानि चरित्वा, गञ्छिसिरे खो पपतं३ चिररत्तं ॥९।। न हि नस्सति कस्सचि कम्म, एति ह' नं लभतेऽव सुवामि । दुक्खं मन्दो परलोके, अत्तनि पस्सति किब्बिसकारी ॥१०॥ अयोसंकुसमाहतट्टानं, तिण्हधारं अयसूलमुपेति । अथ 'तत्तअयोगुळसन्निभं, भोजनमत्थि तथा पतिरूपं ॥११॥ न हि बग्गु वदन्ति वदन्ता, नाभिजवन्ति न ताणमुपेन्ति । अंगारे संन्थते सेन्ति, अग्गिनिसमं जलितं पविसन्ति ।।१२।। जालेन च ओनहियाना, तत्थ हनन्ति अयोमयकटेहि । अन्धं व तिमिसमायन्ति, तं विततं हि यथा महिकायो ॥१३॥ १M. छत्तिसति पंच च अब्बुदानं. २M. गच्छसि. ३M. पति. P. 'पपट, पपदं' ति पि. M. हनं. B. ह तं अथवा हतं. ५M. तत्थ. M. वित्थतं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy