________________
३९ ]
वासेट्ठ-सुत्तं
[ ६७
यो हि कोचि मनुस्सेसु परपेस्सेन' जीवति । एवं वासेट जानाहि पेस्सिको सो न ब्राह्मणो ॥२२।। यो हि कोचि मनुस्सेसु अदिन्नं उपजीवति । एवं वासेट जानाहि चोरो एसो न ब्राह्मणो ॥२३॥ यो हि कोचि मनुस्सेसु इस्सत्यं जीवति । एवं वासेट्र जानाहि योधाजीवो न ब्राह्मणो ॥२४॥ यो हि कोचि मनुस्सेसु पोरोहिच्चन जीवति । एवं वासेट्ठ जानाहि याजको सो न ब्राह्मणो ॥२५।। यो हि कोचि मनुस्सेसु गाम रट्टं च भुजति । एवं वासेट्ठ जानाहि राजा एसो न ब्राह्मणो ॥२६॥ न चाहं ब्राह्मणं ब्रूमि योनिजं मत्तिसंभवं । भोवादि नाम सो होति सचे होति सकिञ्चनो। अकिंचनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥२७॥ सब्बसंयोजनं छत्वा यो वे न परितस्सति । संगातिगं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥२८॥ छेत्वा नन्धि' वरत्तं च सन्दानं सहनुक्कम । उक्खित्तपळिघं बुद्धं तमहं ब्रूमि ब्राह्मणं ।।२९।। अक्कोसं वधबन्धं च अदुट्ठो यो तितिक्खति । खन्तीबलं बलानीकं तमहं ब्रूमि ब्राह्मणं ॥३०॥ अक्कोधनं वतवन्तं सीलवन्तं अनुस्सदं ।। दन्तं अन्तिमसारीरं तमहं ब्रूमि ब्राह्मणं ॥३१॥ वारि पोक्खरपत्तेऽव आरग्गेरिव सासपो। यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ॥३२॥ यो दुक्खस्स पजानाति इधेव खयमत्तनो। पन्नभारं विसंयुत्तं तमहं मि ब्राह्मणं ॥३३॥ गंभीरपञ्हं मेधावि मग्गामग्गस्स कोविदं । उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥३४॥ असंसठं गहडेहि अनागारेहि चूभयं । अनोकसारि अप्पिच्छं तमहं ब्रूमि ब्राह्मणं ॥३५।।
M. पेस्मको.
३C. नन्दि.
१ M. परपेसेन. अनोकचारि.
M.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com