________________
सुत्तनिपातो
[ ३२
तिणरुक्खेऽपि जानाथ न चापि पटिजानरे। लिंगं जातिमयं तेसं अञमझा हि जातियो॥८॥ ततो कीटे पतङगे च याव कुन्थकिपिल्लिके। लिंग जातिमयं तेसं असमञ्ज्ञा हि जातियो ।।९।। चतुप्पदेऽपि जानाथ खुद्दके च महल्लके । लिंगं जातिमयं तेसं अज्ञमझा हि जातियो ॥१०॥ पादूदरेऽपि जानाथ उरगे दीघपिट्रिके। लिंग जातिमयं तेसं अञमझा हि जातियो ॥११॥ ततो मच्छेऽपि जानाथ उदके' वारि गोचरे । लिगं जातियमं तेसं अज्ञमझा हि जातियो ।॥१२॥ ततो पक्खीऽपि जानाथ पत्तयाने विहंगमे । लिंगं जातिमयं तेसं अञमचा हि जातियो ॥१३॥ यथा एतासु जातीसु लिंगं जातिमयं पुथु । एवं नत्थि मनुस्सेसु लिंगं जातिमयं पुथु ।।१४।। न केसेहि न सीसेन न कण्णेहि न अक्खिहि । न मुखेन न नासाय ओठेहि भमूहि वा ।।१५।। न गीवाय न अंसेहि न उदरेन न पिद्रिया। न सोणिया न उरसा न संबाधे न मेथुने ॥१६।। न हत्थेहि न पादेहि नांगुलीहि नखेहि वा । न जंघाहि न ऊरूहि न वण्णेन सरेन वा । लिंगं जातिमयं नेव यथा अञासु जातिसु ॥१७॥ पच्चत्तं ससरीरेसु मनुस्सेस्वेतं न विज्जति । वोकारं च मनुस्सेसु समज्ञाय पवुच्चति ॥१८॥ यो हि कोचि मनुस्सेसु गोरक्खं उपजीवति । एवं वासेटू जानाहि कस्सको सो न ब्राह्मणो ॥१९।। यो हि कोचि मनुस्सेसु पुथु सिप्पेन जीवति । एवं वासेट्ठ जानाहि सिप्पिको सो न ब्राह्मणो ॥२०॥ यो हि कोचि मनुस्सेसु वोहारं उपजीवति । एवं वासेट जानाहि वाणिजो सो न ब्राह्मणो ।।२१।।
१R. ओदके.
२R. पक्खी विजनाथ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com