________________
३९ ]
वासेठ्ठ-सुत्तं
[६५
क्कुट्ठो' जातिवादेन, एत्तावता खो ब्राह्मणो होतीति । वासेट्ठो माणवो एवमाह-यतो खो भो सीलवा च होति वतसंपन्नो च, एत्तावता खो ब्राह्मणोहोतीति । नेव खो असक्खि भारद्वाजो माणवो वासेठं माणवं सापेतुं, न पन असक्खि वासेट्ठो माणवो भारद्वाजं माणवं सञपेतुं। अथ खो वासेट्ठो माणवो भारद्वाजं माणवं आमन्तेसि-अयं खो भारद्वाज समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानंगले विहरति इच्छानंगलवनसण्डे, तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो...पे०...बुद्धो भगवाऽति; आयाम भो भारद्वाज, येन समणो गोतमो तेनुपसंकमिस्साम, उपसंकमित्वा समणं गोतमं एतमत्थं पुच्छिस्साम, यथा नो समणो गोतमो व्याकरिस्सति तथा नं धारेस्सामाति। एवं भोऽति खो भारद्वाजो माणवो वासेस्स माणवस्स पच्चस्सोसि। अथ खो वासेट्रभारद्वाजा माणवा येन भगवा तेनुपसंकमिंसू, उपसंकमित्वा भगवता सद्धि सम्मोदिसु, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदिसु। एकमन्तं निसिन्नो खो वासेट्ठो माणवो भगवन्तं गाथाय अज्झभासि
अनुज्ञातपटिज्ञाता तेविज्जा मयमस्मभो। अहं पोक्खरसातिस्स तारुक्खस्सायं माणवो ॥१॥ तेविज्जानं यदक्खातं तत्र केवलिनोऽस्मसे। पदकस्मा वेय्याकरणा जपे आचरियसादिसा ॥२॥ तेसं नो जातिवादस्मि विवादो अत्थि गोतम । जातिया ब्राह्मणो होति भारद्वाजोऽति भासति । अहं च कम्मना' ब्रूमि एवं जानाहि चक्खुम ।।३।। ते न सक्कोम सञ्जत्तुं अञ्जमां मयं उभो। भगवन्तं पुठुमागम्म संबुद्धं इति विस्सुतं ॥४॥ चन्दं यथा खयातीतं पेच्चपंजलिका जना। वन्दमाना नमस्सन्ति एवं लोकस्मि गोतमं ॥५॥ चक्टुं लोके समुप्पन्नं मयं पुच्छाम गोतमं । जातिया ब्राह्मणो होति उदाहु भवति कम्मना । अजानतं नो पब्रूहि यथा जानेमु ब्राह्मणं ॥६॥ तेसं वोऽहं व्यक्खिस्सं (वासेट्ठा ति भगवा) अनुपुब्बं यथातथं । जातिविभंगं पाणानं अञ्जमजा हि जातियो ॥७॥
१M. अनुपकुट्ठो. २ C. वत्तसपन्नो. २ C. मयमस्सुभो. "B. जप्पे.
M. C. कम्मुना. M. सज्ञापेतुं। °C. व्याक्खिस्सं, M. अहं व्यकिखस्सं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com