________________
८८ ]
सुत्तनिपातो
[ ४६
यस्सूभयन्ते' पणिधीऽध नत्थि, भवाभवाय इध वा हुरं वा । निवेसना तस्सन सन्ति केचि, धम्मेसु निच्छेय्य समग्गहीताः ॥६।। तस्सीध' दिट्ठ व सुते मुते वा, पकप्पिता नत्थि अणूऽपि सञ्जा। तं ब्राह्मणं दिट्टि मनादियानं', केनीध लोकस्मि' विकप्पयेय्य ।।७।। न कप्पयन्ति न पुरेक्खरोन्ति१०, धम्माऽपि तेसं११ न पटिच्छितासे । न ब्राह्मणो सीलवतेन नेय्यो, पारं गतो न पच्चेति तादि ॥८॥
परमट्ठकसुत्तं निट्ठितं ।
( ४४-जरा-सुत्तं ४।६) अप्पं वत जीवितं इदं, ओरं वस्ससताऽपि मिय्यति । यो ३ चेऽपि१४ अतिच्च जीवति, अथ खो सो जरसाऽपि मिय्यति ॥१४॥ सोचन्ति जना ममायिते, न हि सन्ति निच्चा५ परिग्गहा । विनाभावसन्तमेविदं, इति दिस्वा नागारमावसे ।।२।। मरणेनऽपि नं पहीयति१६ , यं पुरिसो मम यिदंऽति मञति । एवंऽपि विदित्वा पण्डितो, न ममत्ताय१९ नमेथ२० मामको ॥३॥ सुपिनेन यथाऽपि संगतं२९, पटिबुद्धो पुरिसो न पस्सति । एवंऽपि पियायित २२ जनं, पेतं कालकतं न पस्सति ॥४॥ दिद्वाऽपि सुताऽपि ते जना, एसं नाममिदं पवुच्चति । नाम एवावसिस्सति २३ , अक्खेय्यं पेतस्स २४ जन्तुनो ॥५॥
१८. यस्सुभन्ते. २ M. यस्स. ३ M. °हीतं. M. तस्सयिध. M. वा. M. अणु. °C. ब्राह्मणा दिट्ठिमनादियाना. C. कोनीध. M., Fsb,-स्मि. १०M. पुरक्ख. १५M. नास्ति १२ C., Fsb,-पनिच्छितासे. १३M. न सो, सो. १४C. मे. १५ तथैव N.; M. न हिंसन्ति निच्चा, Fsb. न हि सन्तानिच्चा.
१C., M. पहिय्यति. १ . ममयं, ममायं, मयं. १८M., N. एतं. १६ M., Fsb. पमत्ताय. २० M. नमेय. २१ M. भंगतं. २२C. जरायितं. २३M. नाम येवा, एवावस्सयति, एव तावसिस्सति. २४M. एतस्स.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com