________________
४।५ ] परमट्ठक-सुत्तं
[८७ सयं समादाय वतानि जन्तु, उच्चावचं गच्छति सञसत्तो' । विद्वा च वेदेहि समेच्च धम्म, न उच्चावचं गच्छति भूरिपझो ॥५॥ स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठ वः सुतं मुतं वा । तमेवदस्सि विवटं चरन्तं, केनीध लोकस्मि' विकप्पयेय्य ॥६॥ न कप्पयन्ति न पुरेक्खरोन्ति' , अच्चन्तसुद्धीति' न ते वदन्ति । आदानगन्थं गथितं विसज्ज, आसं न कुब्बन्ति कुहिंचि लोके ॥७॥ सीमातिगो ब्राह्मणो तस्स नत्थि, जत्वा व दिस्वा व समुग्गहीतं । न रागरागी न विराग रत्तो, तस्सीध' नत्थि१० परमुग्गहीतन्ति ॥८॥
सुद्धट्ठकसुत्तं निहितं ।
( ४३ –परमट्ठक-सुत्तं ४।५) परमंऽति दिट्ठीसु११ परिब्बसानो, यदुत्तरि१२ कुरुते जन्तु लोके । हीनाति अशे ततो सब्बमाह, तस्मा विवादानि अवीतिवत्तो ॥१॥ यदत्तनी पस्सति आनिसंसं, दिलै सुते सीलवते मुते वा। तदेव सो तत्थ समुग्गहाय, निहीनतो पस्सति सब्बमञ्ज४ ॥२॥ तं वापि गन्थं कुसला वदन्ति, यं निस्सितो. पस्सति हीनमञ्ज । तस्मा हि दिट्ठव सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य ॥३॥ दिदिऽपि लोकस्मि'६ न कप्पयेय्य, आणेन वा सीलवतेन वाऽपि । समोऽति अत्तानमनूपनेय्य, हीनो न मञथ विसेसि वाऽपि ॥४॥ अत्तं पहाय अनुपादियानो, जाणेऽपि सो निस्सयं नो करोति । स वे वियत्तेसु१८ न वग्गसारी, दिदिऽपि सो न पच्चेति किञ्चि ॥५॥
१C. पञ्ज', M. सातत्तौ, अझतत्तो C. सब्बेसु धम्मेसु, नासि तस. ३M. वा. ४M., Fsb-स्मि. ५M. पुरक्ख'- M.
सुद्धि. C., M. च. C., M. पि रागरत्तो. M. तस्स यिध. १. R. नत्थी. ११C., M. दिट्ठिसु. १२ M. उत्तरि. १३C.,
M. नि. १४C. सब्बमओ (द्र० 787d, 7970). १५. यन्निस्सितो. 1M. लोकस्मि. १.C., P. विसेसवाऽपि, M. विसेसि चाऽपि. १८ B. वियुत्तेसु, M. द्वियत्तेसु, दियत्थेसु. १९B. कंचि (नास्ति cf. 917a, 1023a).
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com