________________
५।१ ]
वत्थुगाथा
ततो आमन्तयी सिस्से ब्राह्मणे मन्तपारगे । एथ माणव अक्खिस्सं सुणोथ वचनं मम ॥ २२ ॥ यस्सेसो दुल्लभो लोके पातुभावो अभिण्हसो । स्वज्ज " लोकम्हि उप्पत्रो संबुद्धो इति विस्सुतो । खिप्पं गंत्वान सावत्थिं पस्सव्हो दिपदुत्तमं ॥२३॥ कथं चरहि जानेमु दिस्वा बुद्धोऽति ब्राह्मण । अजानतं नो पब्रूहि यथा जानेमु तं मयं ॥ २४॥ आगतानि हि मन्तेसु महापुरिसलक्खणा । द्वति सा च व्याख्याता समत्ता अनुपुब्बसो ॥२५॥
यस्सेते होन्ति गत्तेसु महापुरिसलक्खणा ।
द्वेऽव तस्स गतियो ततिया हि न विज्जति ॥ २६ ॥ सचे अगारं अज्झा' वसति विजेय्य पठवि इमं । अदण्डेन असत्थेन धम्मेनमनुसासति ॥२७॥ सचे च सो पब्बजति अगारा अनगारियं । विवत्तच्छदो संबुद्धो अरहा भवति अनुत्तरो ॥२८॥ जाति गोत्तं च लक्खणं मन्ते सिस्से पुनापरे । मुद्धं मुद्धाधिपातं च मनसा येव पुच्छथ ॥२९॥ अनावरणदस्सावी यदि बुद्धो भविस्सति । मनसा पुच्छिते पञ्हे वाचाय विस्सजेस्सति १० ॥३०॥ बावरिस्स वचो सुत्वा सिस्सा सोळस ब्राह्मणा । अजितो तिस्समेत्तेय्यो पुण्णको अथ मेत्तगू ॥ ३१ ॥ धोतको उपसीवो च नन्दो च अथ हेमको । तोदेय्यकप्पा" दुभयो जातुकण्णी च पण्डितो ॥३२॥ भद्रावुधो उदयो च पोसालो चापि ब्राह्मणो । मोघराजा च मेघावी पिंगियो च महा इसि ॥ ३३ ॥ पच्चेकगणिनो सब्बे सब्बलोकस्स विस्सुता । झायी ज्ञानरता धीरा पुब्बवासनवासिता ॥ ३४ ॥
[ १०७
M. °fu. * M. एस माणव. M. यस्स सो. ४ M. स्वाज्ज. M. द्वत्तिसानि • Fsb. वियाख्याता. • M. द्वेयेव. Fsb. दुवे ब. • M., Fsb. आवसति. * M. विवटच्छदो, C. विवत्तच्छद्दो. विस जिस्सति, विस्सज्जिस्सति. ११ M. कप्प. १२ C. भद्रायुधो.
१० M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com