SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५८] - सुत्तनिपातो [ ३१७ कल्याणो कित्तिसद्दो अब्भुगतो-इतिऽपि सो भगवा अरहं सम्मासंबुद्धो विज्जाचरणसंपन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देव मनुस्सानं बुद्धो भगवा, सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणि पजं सदेवमनुस्सं सयं अभिज्ञा सच्छिकत्वा पवेदेति; सो धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति; साधु खो पन तथारूपानं अरहतं दस्सनं होतीति । अथ खो केणियो जटिलो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवता सद्धि सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो केणियं जटिलं भगवा धम्मिया कथाय संदस्सेसि समादपेसि समुत्तेजेसि संपहंसेसि । अथ खो केणियो जटिलो भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो संपहंसितो भगवन्तं एतदवोच--अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धि भिक्खुसंघेनाति । एवं वुत्ते भगवा केणियं जटिलं एतदवोच-महा खो केणिय भिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, त्वं च खो ब्राह्मणेसु अभिप्प सन्नोऽति। दुतियंऽपि खो केणियो जटिलो भगवन्तं एतदवोच--किंचापि भो गोतम महाभिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, अहं च ब्राह्मणेसु अभिप्पसन्नो, अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धि भिक्खुसंघेनाति । दुतियंऽपि खो भगवा केणियं जटिलं एतदवोच--महा खो केणिय भिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, त्वं च खो ब्राह्मणेसु अभिप्पसन्नोऽति । ततियंऽपि खो केणियो जटिलो भगवन्तं एतदवोच-किंचापि भो गोतम महाभिक्खुसंघो अड्ढतेळसानि भिक्खुसतानि, अहं च खो ब्राह्मणेसु अभिप्पसन्नो, अधिवासेत्वेव मे भवं गोतमो स्वातनाय भत्तं सद्धि भिक्खुसंघेनाति । अधिवासेसि भगवा तुण्हीभावेन। अथ खो केणियो जटिलो भगवतो अधिवासनं विदित्वा उडायासना येन सको अस्समो तेनुपसंकमि। उपसंकमित्वा मित्तामच्चे जातिसालोहिते आमन्तेसि--सुणन्तु मे भोन्तो' मित्तामच्चा जातिसालोहिता, समणो मे गोतमो निमन्तितो स्वातनाय भत्तं सद्धि भिक्खुसंघेन, येन मे कायवेय्यावटिकं करेय्याथाति। एवं भोऽति खो केणियस्स जटिलस्स मित्तामच्चा जातिसालोहिता केणियस्स जटिलस्स पटिस्सुत्वा अप्पेकच्चे उद्धनानि खणन्ति, अप्पेकच्चे कट्ठानि फालेन्ति, अप्पेकच्चे भाजनानि धोवन्ति, अप्पेकच्चे उदकमणिकं पतिद्वापेन्ति, अप्पेकच्चे आसनानि पञापेन्ति; केणियो पन जटिलो सामं येव मण्डलमालं पटियादेति। तेन खो पन समयेन सेलो ब्राह्मणो आपणे पटिवसति, तिण्णं वेदानं पारगू सनिघण्टुकेटुभानं साक्ख M. भवन्तो. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy