________________
३।७ ]
सेल-सुतं
[ ५९
रप्पभेदानं इतिहासपंचमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अन्वयो तीणि माणवकसतानि मन्ते वाचेति । तेन खो पन समयेन केणियो जटिलो सेले ब्राह्मणे अभिप्पसन्नो होति । अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि परिवुतो जंघाविहारं अनुवंकममानो अनुविचरमानो येन केणियस्स जटिलस्स अस्समो तेनुसंकमि। अद्दसा खो सेलो ब्राह्मणो केणियस्समिये ' जटिले अप्पेकच्चे उद्धनानि खणन्ते -- पे० अप्पेकच्चे आसनानि पञ्चपेन्ते, केणियं पन जटिलं सामं येव मण्डलमालं पटियादेन्तं । दिस्वान केणियं जटिलं एतदवोच - किन्तु भोतो केणियस्स आवाहो वा भविस्सति, विवाहो वा भविस्सति महायज्ञो वा पच्चुपट्ठितो, राजा वा मागधो सेनियो बिंबिसारो निमन्तितो स्वातनाय सद्धि बलकायेनाति । न मे सेल आवाहो भविस्सति, नऽपि विवाहो भविस्सति, नऽपि राजा मागधो सेनियो बिंबिसारी निमन्तितो स्वातनाय सद्धि बलकायेन, अपि च खो मे महायञ्ञो पन्चपट्टितो अत्थि । समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अंगुत्तरापेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि अड्ढतेळसेहि भिक्खुसतेहि आपण अनुप्पत्तो । तं खो पन भवन्तं गोमतं... पे०... बुद्धो भगवाऽति । सो मे निमन्तित स्वातनाय सद्धि भिक्खुसंघेनाति । बुद्धोऽति खो केणिय वदेसि । बुद्धोऽति भो सेल वदामि । बुद्धोऽति भो केणिय वदेसि। बुद्धोऽति भो सेल वदामीति । अथ खो सेलस्स ब्राह्मणस्स एतदहोसि — घोसोऽपि खो एसो दुल्लभो लोकस्मि यदिदं बुद्धोऽति । आगतानि खो पन अस्माकं मन्तेसु द्वत्तिसमहापुरिलक्खणानि येहि समन्नागतस्स महापुरिसस्स द्वेऽव गतियो भवन्ति अनञ्ञा । सचे अगारं अज्झावसति राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो । तस्सिमानि सत्त रतनानि भवन्ति, सेय्यथीदं — चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनमेव सत्तमं । परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरंगरूपा परसेनप्पमद्दना । सो इमं पठविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति । सचे खो पनागारस्मा अनगारियं पब्बजति अरहं होति सम्मासंबुद्धो लोके विवत्तच्छद्दो । कहं पन भो केणिय एतरहि सो भवं गोतमो विहरति अरहं सम्मासंबुद्धोऽति । एवं वृत्ते केणियो जटिलो दक्खिणं बाहं पग्गहेत्वा सेलं ब्राह्मणं एतदवोच — येन सा भो सेल नीलवनराजीति । अथ खो सेलो ब्राह्मणो तीहि माणवकसतेहि सद्धि येन भगवा तेनुपसंकमि । अथ खो सेलो ब्राह्मणो ते माणवके आमन्तेसि – अप्पसद्दा भोन्तो आगच्छन्तु पदे पदं निक्खिपन्ता, दुरासदा हि ते भगवन्तो सीहाऽव एकचरा, यदा चाहं भो समणेन
' M. केणियस्य जटिलस्स अस्समे. * M. विवटच्छदो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
.
www.umaragyanbhandar.com