SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६० ] सुत्तनिपातो [ ३७ गोमतेन सद्धि मन्तेय्यं मा मे भोन्तो अन्तरन्तरा कथं ओपातेथ, कथापरियोसानं मे भवन्तो आगमेन्तुति। अथ खो सेलो ब्राह्मणो येन भगवा तेनपसंकमि। उपसंकमित्वा भगवतो सद्धि सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सेलो ब्राह्मणो , भगवतो काये द्वतिसमहापुरिसलक्खणानि सम्मन्नेसि। अद्दसा खो सेलो ब्राह्मणो भगवतो काये द्वत्तिसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे; द्वीसु महापुरिसलक्खणेसु कंखति विचिकिच्छति नाधिमुच्चति न संपसीदति--कोसोहिते च वत्थगुय्हे, पहतजिव्हताय च । अथ खो भगवतो एतदहोसि--पस्सति खो मे अयं सेलो ब्राह्मणो द्वत्तिसमहापुरिसलक्खणानि येभुय्येन ठपेत्वा द्वे; द्वीसु महापुरिसलक्खणेसु कंखति विचिकिच्छति नाधिमुच्चति न संपसीदति--कोसोहिते च वत्थगुरहे पहूतजिव्हताय चाति। अथ खो भगवा तथारूपं इद्धाभिसंखारं अभिसंखासि यथा अद्दस सेलो ब्राह्मणो भगवतो कोसोहितं वत्थगुय्हं। अथ खो भगवा जिव्ह निन्नामेत्वा उभोऽपि कण्णसोतानि अनुमति पटिमसि, उभोऽपि नासिकसोतानि अनुमसि पटिमसि, केवलंऽपि नलाटमण्डलं जिव्हाय छादेसि । अथ खो सेलस्सब्राह्मणस्स एतदहोसि--समन्नागतो खो समणो गोतमो द्वतिसमहापुरिसलक्खणेहि परिपुण्णेहि, नो अपरिपुण्णेहि; नो च खो नं जानामि बुद्धो वा नो वा। सुतं खो पन मेऽतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं--ये ते भवन्ति अरहन्तो सम्मासंबुद्धा ते सके वण्णे भञ्जमाने अत्तानं पातुकरोन्तीति; यन्नूनाहं समणं गोतम सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्यंऽति । अथ खो सेलो ब्राह्मणो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि-- परिपुण्णकायो सुरुचि सुजातो चारुदस्सनो। सुवण्णवण्णोऽसि भगवा सुसुक्कदाठोऽसि विरियवा ।।१।। नरस्स हि सुजातस्स ये भवन्ति वियंजना। सब्बे ते तव कायस्मि महापुरिसलक्खणा ॥२॥ पसन्ननेत्तो सुमुखो ब्रहा उजु पतापवा । मज्ञ समणसंघस्स आदिच्चोऽव विरोचसि ॥३॥ कल्याणदस्सनो भिक्खु कंचनसन्निभत्तचो। कि ते समणभावेन एवं उत्तमवण्णिनो ॥४॥ राजा अरहसि भवितुं चक्कवत्ती रथेसभो। चातुरन्तो विजितावी जम्बुसण्डस्स' इस्सरो ॥५।। १M. जंबुमण्डस्स. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy