SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ हेमवत- सुतं ( ८- मेत्त - सुत्तं ११८ ) करणीयमत्थकुसलेन यं तं सन्तं पदं अभिसमेच्च । सक्को उजू च सूजू च सुवचो चस्स मुदु अनतिमानी || १ || सन्तुस्सको च सुभरो च अप्पकिच्चो च सल्लहुकवुत्ति । सन्तिन्द्रियो च निपको च अप्पगब्भो कुलेसु अननुगिद्ध || २ || न च खुद्दं समाचरे किञ्चि येन विञ्च परे उपवदेय्युं । सुखिनो वा खेमिनो होन्तु सब्बे सत्ता भवन्तु सुखितत्ता ॥३॥ ये केचि पाणभूतत्थि तसा वा थावरा वा अनवसेसा । दीघा वा ये महन्ता वा मज्झिमा रस्काऽणुकथूला ||४|| दिट्ठा वा येव' अद्दिट्ठा ये च दूरे वसन्ति अविदूरे । भूता वा संभवेसी वा सब्बे सत्ता भवन्ति सुखितत्ता ॥५॥ न परो परं निकुब्बेथ नातिमञ्थ कत्थचि नं कञ्चि ब्यारोसना पटिघसञ नाञ्ञमञ्चस्स दुक्खमिच्छेय्य ॥ ६ ॥ माता यथा नियं पुत्तं आयुसा एकपुत्तमनुरक्खे । एवंऽपि सब्बभूतेषु मानसं भावये अपरिमाणं ॥ ७॥ मेत्तं च सब्बलोकस्मि मानसं भावये अपरिमाणं । उद्धं अधो च तिरियं च असंबाधं अवेरं असपत्तं ॥८॥ तिट्ठ चरं निसिनो वा सयानो वा यावतस्स विगतमिद्धो । एतं सति अधिट्ठेय्य ब्रह्ममेतं विहारं इधमाहु ||९|| दिट्ठि च अनुपगम्म सीलवा दस्सनेन संपन्नो । कामेसु विनेय्य गेधं न हि जातु गब्भसेय्यं पुनरेतीति ॥ १० ॥ मत्तत्तं निट्ठितं । १९ ] [ १५ ( ६ - हेमवत - सुतं १६ ) अज्ज पण्णरसो उपोसथो ( इति सातागिरो यक्खो ) दिव्या रत्ति उपट्टिता । अनोमनामं सत्थारं हन्द पस्साम गोतमं ॥ १ ॥ कच्चि मनो सुपणिहितो ( इति हेमवतो यक्खो ) सब्बभूतेसु तादिनो । कच्चि इट्ठ अनिट्ठ े च संकप्पस्स वसीकता ॥२॥ ' M. ये च अदिट्ठा. ★ N., M. विनय. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy