________________
१४ ]
सुत्तनिपातो
[ ११७
यो चत्तानं समुक्कंसे परं चमवजानति । निहीनो सेन मानेन तं जञा वसलो इति ।।१७।। रोसको कदरियो च पापिच्छो मच्छरी सटो। अहिरिको अनोत्तप्पी तं जञा वसलो इति ।।१८।। यो बुद्धं परिभासति अथवा तस्स सावकं । परिब्बाजं गहट्ठ वा तं जञा बसलो इति ।।१९।। यो वे अनरहा सन्तो अरहं पटिजानति । चोरो सब्रह्मके लोके एस खो बसलाधमो। एते खो वसला वुत्ता मया वो ये पकासिता ॥२०॥ न जच्चा वसलो होति न जच्चा होति ब्राह्मणो। कम्मुना वसलो होति कम्मुना होति ब्राह्मणो ॥२१।। तदमिनाऽपि जानाथ यथा मेऽदं निदस्सनं । चण्डालपुत्तो सोपाको मातङगो इति विस्सुतो ॥२२॥ सो यसं परमं पत्तो मातङ्गो यं सुदुल्लभं । आगञ्छु तस्सुपट्टानं खत्तिया ब्राह्मणा बहू ॥२३॥ सो देवयानमारुय्ह विरजं सो महापथं । कामरागं विराजेत्वा ब्रह्मलोकूपगो अहु । न नं जाति निवारेसि ब्रह्मलोकूपपत्तिया ॥२४॥ अज्झायककुले जाता' ब्राह्मणा मन्तबन्धुनो। ते च पापेसु कम्मेसु अभिण्हमुपदिस्सरे ॥२५।। दिठेव धम्मे गारव्हा संपराये च दुग्गति । न ते जाति निवारेति दुग्गच्चा गरहाय वा ॥२६॥ न जच्चा वसलो होति न जच्चा होति ब्राह्मणो । कम्मुना वसलो होति कम्मना होति ब्राह्मणोऽति ॥२७।।
एवं वृत्ते अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच--अभिक्कन्तं भो गोतम ...पे०... धम्मं च भिक्खुसंघं च। उपासकं मं भवं गोतमो धारेतु अज्जतगे पाणुपेतं सरणं गतंऽति ।
१B. 'अज्झायका कुले जाता' इत्यपि पाठः.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com