________________
४ ]
सुत्तनिपातो
[ १०३
सोचति पुत्तेहि पुत्तिमा (इति भगवा) गोमि को गोहि तथेव सोचति । उपधी हि नरस्स सोचना न हि सो सोचति यो निरूपधीति ॥ १७॥ धनियसुतं निट्टतं ।
( ३ - खम्गविसा-सुतं १२ )
―
सब्बे भूतेसु निधाय दण्डं अविटयं अञ्तरं ! पि तेसं । न पुत्तमिच्छेय्य कुतो सहायं एको चरे खग्गविसाणकप्पो ॥ १ ॥ संसग्गजातस्स भवन्ति स्नेह, स्नेहान्वयं दुक्खमिदं पहोति । आदीनवं स्नेहजं पेक्खमानो एको चरे सग्गविसाणकप्पी ॥२॥ मिले सुहज्जे अनुकंपमानो हापेति अत्यं पटि बढचित्ती । एतं भयं सन्यवे पेक्खमानो एको चरे खग्गविसाणकप्पो || ३ || सो विसालोऽव यथा विसत्तो पुत्तेसु दारेसु च या अपेक्खा । साकळीरोऽव असज्जमानो एको चरे खग्गविसाणकप्पो ॥४॥ मिगो अरहि यथा अबद्धो येनिच्छकं गच्छति गोचराय । विनरो सेरितं पेक्खमानो एको चरे खग्गविसाणकप्पो ||५|| आमन्तना० होति सहायमज्झे वासे' ठाने गमने चारिकाय । अनभिज्झितं सेरितं पेक्खमानो एको चरे खग्गविसाणकप्पो || ६ || खिड्डा रती होति सहायमज्झे पुत्तेसु च विपुलं होति पेमं । पियविप्पयोगं विजिगुच्छमानो एको चरे खग्गविसाणकप्पो ||७|| चातुद्दिसो अप्पटियो च होति सन्तुस्समानो इतरीतरेन । परिस्यानं सहिता अभी एको चरे लग्गविसाणको ॥८॥ दुस्संगहा पब्बजिताऽपि एके अथो गहट्ठा घरमावसन्ता । अप्पोरसुक्को परपुत्ते हुत्वा एको चरे सम्मविसाणकणी ॥ ९ ॥
१३
* M. गोपिको, गोपियो.
• M. पटिबंधचित्तो.
४
२०- बंसकळीरो. M. बंसकलीरो.
१. M. न्तणा.
१३ बु० -अच्छंभी.
M. वासेय्यठाने.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
M. °. = M. विञ्ञ.
R. भवति स्नेहो.
C. बरो
←
निद्दे० - सेरितं. १२. अनतिच्छितं, अनभिच्छितं.
N. अहेव्यं. C. अपेखा.
www.umaragyanbhandar.com