SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सुत्तनिपातो [ ३२ चरतो च ते ब्रह्मचरियं अग्गिहुत्तं च जूहतो । पहूतं चीयते पुञ किं पधानेन काहसि ॥४॥ दुग्गो मग्गो पधानाय दुक्करो दुरभिसंभवो । इमा गाथा भणं मारो अट्ठा बुद्धस्स सन्तिके ।।५।। तं तथावादिनं मारं भगवा एतदब्रवि' । पमत्तबन्धु पापिम येनत्थेन इधागतो ॥६।। अणुमत्तेनऽपि पु न अत्थो मय्हं न विज्जति । येसं च अत्थो पुज्ञानं ते मारो वत्तुमहरति ॥७॥ अत्थि सद्धा ततो विरियं पञ्जा च मम विज्जति । एवं मं पहितत्तंऽपि कि जीवमनुपुच्छसि ॥८॥ नदीनमपि सोतानि अयं वातो विसोसये । किं च मे पहितत्तस्स लोहितं नूपसुस्सये ।।९।। लोहिते सुस्समानम्हि पित्तं सेम्हं च सुस्सति । मंसेसु खीमयानेसु भिय्यो चित्तं पसीदति । भिय्यो सति च पञ्ज्ञा च समाधि मम तिति ।।१०।। तस्स मेऽवं विहरतो पत्तस्सुत्तमवेदनं ।। कामे नापेक्खते चित्तं पस्स सत्तस्स५ सुद्धतं ॥११॥ कामा ते पठमा सेना दुतिया अरति वुच्चति । ततिया खुप्पिपासा ते चतुत्थी तण्हा पवुच्चति ॥१२॥ पञ्चमं थीनमिद्धं ते छट्ठा भीरुपवुच्चति । सत्तमी विचिकिच्छा ते मक्खो थंभो ते अट्ठमो ॥१३॥ लाभो सिलोको सक्कारो मिच्छालद्धो च यो यसो । यो चत्तानं समुक्कसे परे च अवजानति ॥१४॥ एसा नमुचि ते सेना कण्हस्साभिप्पहारिणी । न तं असूरो जिनाति जेत्वा च लभते सूखं ॥१५॥ एस मुजं परिहरे धिरत्थु इध जीवितं । संगामे मे मतं सेय्यो यं चे जीवे पराजितो ॥१६॥ पगाळ्हा एत्थ न दिस्सन्ति एके समणब्राह्मणा । तं च मग्गं न जानन्ति येन गच्छन्ति सुब्बता ॥१७॥ १C. एतदब्रुवि. २ M. तपो. ३M. जीवमनुपुच्छथ. * C., M. किंचि. ५M. सद्धस्स. ६R. ०हारणी. Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy