________________
३।३ ]
सुभासित-सुत्तं
समन्ता धजिनि दिस्वा युत्तं मारं सवाहनं । यद्वाय पच्चुग्गच्छामि मा मं ठाना अचावयि ॥१८॥ यं तेऽतं नप्पसहति सेनं लोको सदेवको । तं ते पञ्चाय गच्छामि आमं पत्तंऽव अस्मना ॥१९॥
सि कत्वान संकप्पं सति च सुप्पतिट्टितं । रद्रा र विचरिस्सं सावके विनयं पूथ ॥२०॥ ते अप्पमत्ता पहितत्ता मम सासनकारका । अकामस्स ते गमिस्सन्ति यत्थ गन्त्वा न सोचरे ।।२१।। सत्त वस्सानि' भगवन्तं अनुबन्धिं पदा पदं । ओतारं नाधिगच्छिस्सं सम्बुद्धस्स सतीमतो ॥२२॥ मेदवण्णंऽव पासाणं वायसो अनुपरियगा । अपेत्थ मुदु विन्देम अपि अस्सादना सिया ॥२३॥ अलद्धा तत्थ अस्सादं वायसेत्तो अपक्कमि । काकोऽव सेलमासज्ज' निब्बिजापेम गोतमं ॥२४॥ तस्स सोकपरेतस्स वीणा कच्छा अभस्सथ । ततो सो दुम्मनो यक्खो तत्थेवन्त रधायथाति ॥२५।।
पधानसुत्तं निटिट
(२६-सुभासित-सुत्तं ३।३) एवं मे सुतं । एकं समयं भगवा सावत्थियं विहरति जेतवने.....पे०..... भगवा एतदवोच-चतूहि भिक्खवे अंगेहि समन्नागता वाचा सुभासिता होति, न दुब्भासिता, अनवज्जा च अननुवज्जा' च विझूनं । कतमेहि चतूहि ? इध भिक्खवे भिक्खु सुभासितं येव भासति नो दुब्भासितं, धम्मं येव भासति नो अधम्म, पियं येव भासति नो अप्पियं, सच्चं येव भासति नो अलिकं । इमेहि खो भिक्खवे चतूहि अंगेहि समन्नागता वाचा सुभासिता होति, नो दुब्भासिता, अनवज्जा च अननुवज्जा विझूनंऽति ।
'R. अम्हना. M. सत्तवस्सं. .M. अनुपरीयगा. C. सेलमावज्ज. सं० नि. I. 1248. 12711. गोतमा. म०-अनुपवज्जा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com