________________
४६ ]
सुत्तनिपातो
[ ३४
इदमवोच भगवा, इदं वत्वा सुगतो अथापरं एतदवोच सत्थासुभासितं उत्तममाहु सन्तो । धम्म भणे नाधम्मं तं दुतियं । पियं भणे नाप्पियं तं ततियं । सच्चं भणे नालिक तं चतुत्थंऽति ॥१॥
अथ खो आयस्मा वंगीसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच-पटिभाति मं सुगताति । पटिभातु तं वंगीसाति भगवा अवोच । अथ खो आयस्मा वंगीसो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि--
तमेव भासं भासेय्य यायत्तानं न तापये । परे च न विहिसेय्य सा वे वाचा सुभासिता ।।२।। पियवाचमेव भासेय्य या वाचा पटिनन्दिता । यं अनादाय पापानि परेसं भासते पियं ॥३॥ सच्चं वे अमता वाचा एस धम्मो सनन्तनो। सच्चे अत्थे च धम्मे च आहु सन्तो पतिट्ठिता ॥४॥ यं बुद्धो भासती' वाचं खेमं निब्बाणपत्तिया। दुक्खस्सन्ताकिरियाय सा वे वाचानमुत्तमाऽति ।।५।।
सुभासितसुतं निहितं।
( ३०-सुन्दरिकभारद्वाज-सुत्तं ३।४ ) एवं मे सूतं । एक समयं भगवा कोसलेसु विहरति सुन्दरिकाय नदिया तीरे । तेन खो पन समयेन सुन्दरिकभारद्वाजो ब्राह्मणो सुन्दरिकाय नदिया तीरे अग्गिं जहति, अग्गिहुत्तं परिचरति । अथ खो सुन्दरिक भारद्वाजो ब्राह्मणो अग्गि जुहित्वा अग्गिहुत्तं परिचरित्वा, उठायासना समन्ता चतुद्दिसा अनुविलोकेसि-को न खो इमं हव्यसेसं भुजेय्याति। अहसा खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं अविदूरे अञ्चतरस्मि रुक्खमूले ससीसं पारूपतं निसिन्नं, दिस्वान वामेन हत्थेन हव्यसेसं ३ गहेत्वा, दक्खिणेन हत्थेन कमण्डलुं गहेत्वा, येन भगवा तेनुपसंकमि । अथ खो भगवा सुन्दरिकभारद्वाजस्स ब्राह्मणस्स पदसद्देन सीसं विवरि । अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो, मुण्डो, अयं भवं, मुण्डको अयं भवंति, ततोऽव पुन
१M. भासति. २B. पूरळाससुत्तं.
M. हब्य०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com