________________
३।४ ]
सुन्दरिकभारद्वाज-सुत्तं
[ ४७
निवत्तितुकामो अहोसि। अथ खो सुन्दरिकभारद्वाजस्स ब्राह्मणस्स एतदहोसिमुण्डाऽपि हि इधेकच्चे ब्राह्मणा भवन्ति, यन्नूनाहं उपसंकमित्वा जाति पुच्छेय्यंऽति । अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच-किंजच्चो भवंति । अथ खो भगवा सुन्दरिक भारद्वाजं ब्राह्मणं गाथाहि अज्झभासि
न ब्राह्मणो नोऽम्हि न राजपुत्तो, न वेस्सायनो उद' कोचि नोऽम्हि । गोत्तं परिञाय पुथुज्जनानं, अकिंचनो मन्त चरामि लोके ॥१॥ संघाटिवासी अगहो' चरामि, निवुत्तकेसो अभिनिब्बुतत्तो । अलिप्पमानो इध माणवेहि, अक्कल्ल मं (ब्राह्मण) पुच्छसि गोत्तपञ्हं ।।२।। पुच्छन्ति वे भो ब्राह्मणा ब्राह्मणेहि, सह ब्राह्मणो नो भवंति । ब्राह्मणो चे त्वं ब्रूसि मं च ब्रूसि अब्राह्मणं । तं सावित्ति पुच्छामि तिपदं चतुवीसतक्खरं ॥३॥ कि निस्सिता इसयो मनुजा खत्तिया ब्राह्मणा, देवतानं यज्ञमकप्पयिंसु पुथु इध लोके। यदन्तगू वेदगू यज्ञकाले, यस्साहुतिं लभे तस्सिज्झेऽति ब्रूमि ॥४॥ अद्धा हि तस्स हुतमिज्झे (ति ब्राह्मणो), यं तादिसं वेदगुं अहसाम । तुम्हादिसानं हि अदस्सनेन, अञ्जो जनो भुञ्जति पूरळासं ॥५॥ तस्मातिह त्वं ब्राह्मण अत्थेन, अत्थिको उपसंकम्म पुच्छ । सन्तं विधूमं अनिघं निरासं, अप्पेविध अभिविन्दे सुमेधं ॥६॥ यने रताहं (भो गोतम) यनं यिठ्ठकामो। नाहं पजानामि अनुसासतु मं भवं, यत्थ हुतं इज्झते ब्रूहि मे तं ।।७।। तेन हि त्वं ब्राह्मण ओदहस्सु सोतं धम्मं ते देसिस्सामि-- मा जाति पुच्छ चरणं च पुच्छ, कट्ठा हवे जायति जातवेदो । नीचा कुलीनोऽपि मुनी धितीमा, आजानियो होति हिरीनिसेधो ॥८॥ सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो। कालेन तम्हि हव्यं पवेच्छे, यो ब्राह्मणो पुञपेक्खो यजेथ ।।९।। ये कामे हित्वा अगहा' चरन्ति , सुसञतत्ता तसरंऽव उज्जु । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥१०॥
'M. नुद. २C., R., B. अगिहो. ३M. अलल्लं. "R. पुच्छि. R. अगिहा.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com