________________
४८ ]
सुत्तनिपातो ये वीतरागा सुसमाहितिन्द्रिया , चन्दोऽव राहुगहणा पमुत्ता । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥११॥ असज्जमाना विचरन्ति लोके , सदा सता हित्वा ममायितानि । कालेन तेसु हव्यं पवेच्छे , यो ब्राह्मणो पुज्ञपेक्खो यजेथ ॥१२॥ यो कामे हित्वा अभिभुय्यचारी , यो वेदि जातिमरणस्स अन्तं । परिनिब्बुतो उदकरहदोऽव सीतो , तथागतो अरहति पूरळासं ॥१३॥ समो समेहि विसमेहि दूरे , तथागतो होति अनन्तपञो। अनूपलित्तो इध वा हुरं वा , तथागतो अरहति पूरळासं ॥१४॥ यम्हि न माया वसती न मानो, यो वीतलोभो अममो निरासो । पनुण्णकोधो अभिनिब्बुतत्तो , यो' ब्राह्मणो सोकमलं अहासि । तथागतो अहरति पूरळासं ॥१५॥ निवेसनं यो मनसो अहासि , परिग्गहा यस्स न सन्ति केचि । अनुपादियानो इध वा हुरं वा , तथागतो अरहति पूरळासं ।।१६।। समाहितो यो उदतारि ओघं , धम्मं चऽञासि परमाय दिट्ठिया। खीणासवो अन्तिमदेहधारी , तथागतो अरहति पूरळासं ॥१७॥ भवासवा यस्स वची खरा च , विधूपिता अत्थगता न सन्ति । स वेदगू सब्बधि विप्पमुत्तो , तथागतो अहरति पूरळासं ॥१८।। संगातिगो यस्स न सन्ति संगा , यो मानसत्तेसु अमानसत्तो । दुक्खं परिज्ञाय सुखेत्तवत्थु , तथागतो अरहति पूरळासं ॥१९॥ आसं अनिस्साय विवेकदस्सी , परवेदियं दिट्टि मुपातिवत्तो । आरम्मणा यस्स न सन्ति केचि , तथागतो अरहति पूरळासं ॥२०॥ परोवरा यस्स समेच्च धम्मा , विधूपिता अत्थगता न सन्ति । सन्तो उपादानखये विमुत्तो , तथागतो अहरति पूरळासं ॥२१॥ संयोजनं जातिखयन्तदस्सी , योऽपानुदि रागपथं असेसं । सुद्धो निद्दोसो विमलो अकाचो' , तथागतो अरहति पूरळासं ॥२२॥ यो अत्तनाऽत्तानं नानुपस्सति , समाहितो उज्जुगतो ठितत्तो । स वे अनेजो अखिलो अकंखो , तथागतो अहरति पूरळासं ॥२३।। मोहन्तरा यस्स न सन्ति केचि , सब्बेसु धम्मेसु च जाणदस्सी । सरीरं च अन्तिमं धारेति , पत्तो च सम्बोधिमनुत्तरं सिवं । एत्तावता यक्खस्स सुद्धि , तथागतो अरहति पूरळासं ।।२४।।
१ R. सो.
C. अकामो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com