SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३।५ ] माघ-सुतं हुतं च महं हुतमत्थु सच्चं यं तादिसं वेदगुनं अलत्थं । 3 + ब्रह्मा हि सक्खि पटिगण्हातु मे भगवा, भुञ्जतु मे भगवा पूरळासं ||२५|| गाथाभिगीतं मे अभोजनेय्यं संपस्सतं ब्राह्मण नेस धम्मो । गाथाभिगीतं पनुदन्ति बुद्धा, धम्मे सति ब्राह्मण वुत्तिरेसा ॥ २६॥ अञ्ज्ञ्जेन च केवलिनं महेसि खीणासवं कुक्कुच्चवूपसन्तं । अन्नेन पानेन उपट्ठहस्सु, खेत्तं हि तं पुञ्ञपेक्खस्स होति ॥ २७॥ साधाहं भगवा तथा विञ्ञ, यो दक्खिणं भुजेय्य मादिसस्स । यं यञ्जकाले परियेसमानो, पप्पुय्य तव सासनं ||२८|| सारम्भा यस्स विगता चित्तं यस्स अनाविलं । विप्पमुत्तो च कामेहि थीनं यस्स पनूदितं ॥ २९ ॥ सीमन्तानं विनेतारं जातिमरणकोविदं । मुनिं मोनेय्यसंपन्नं तादिसं यञ्ञमागतं ॥ ३०॥ भकुटिं विनयित्वान पंजलिका नमस्सथ । पूजेथ अन्नपानेन एवं इज्झन्ति दक्खिणा ॥३१॥ बुद्धो भवं अरहति पूरळासं पुञ्ज्ञक्खेत्तमनुत्तरं । + आयागो सब्बलोकस्स भोतो दिन्नं महफ्फलंऽति ॥ ३२ ॥ , 7 [ ४९ Shree Sudharmaswami Gyanbhandar-Umara, Surat अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच - अभिक्कन्तं भो गोतम... पे० अनेक परियायेन धम्मो पकासितो । एसाहं भवन्तं गोतमं सरणं गच्छामि, धम्मं च भिक्खु संघं च । लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसंपदंऽति । अलत्थ खो सुन्दरिकभारद्वाजो ब्राह्मणो.. पे०....... अरहतं अहोसीति । सुन्दरिकभारद्वाजसुत्तं निट्ठितं । ( ३१ - माघ- सुत्तं ३।५ ) एवं मे सुतं । एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अथ खो माघो माणवो येन भगवा तेनुपसंकमि । उपसंकमित्वा भगवता सद्धि सम्मोदि । सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसीन्नो खो माघो माणवो भगवन्तं एतदवोच - अहं हि भो गोतम दायको दानपति वदञ याच योगो, धम्मेन भोगे परियेसामि, धम्मेन भोगे परियेसित्वा धम्मलद्धेहि भोगेहि धम्माधिगतेहि एकस्स पि ददामि द्विनं पि ददामि तिण्णं पि ददामि, चतुन्नं पि ददामि, पंचनं पि ददामि, छन्नं पि ददामि सत्तनं पि ददामि अट्ठन्नं पि ददामि, नवन्नं पि ददामि दसन्नं पि ददामि, वीसायऽपि ददामि तिसाययऽपि ददामि, ४ www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy