SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ९४ ] सुत्तनिपातो [ ४।११ यस्स निस्सयता' नत्थि अत्वा धम्म अनिस्सितो। भवाय विभवाय वा तण्हा यस्स न विज्जति ।।९।। तं ब्रूमि उपसन्तोऽति कामेसु अनपेक्खिनं । गन्था तस्स न विज्जन्ति अतारि सो विसत्तिकं ॥१०॥ न तस्स पुत्ता पसवो वा खेत्तं वत्थं न विज्जति । अत्तं वाऽपि निरत्तं वा न तस्मि उपलब्भति ॥११॥ येन नं वज्जु' पृथुज्जना अथो समणब्राह्मणा । तं तस्स अपुरेक्खतं११ तस्मा वादेसु नेजति ॥१२॥ वीतगेधो अमच्छरी न उस्सेसु वदते मुनि । न समेसु न ओमेसु कप्पं नेति अकप्पियो ॥१३॥ यस्स लोके सकं नत्थि असता च न सोचति । धम्मेसु च न गच्छति स वे सन्तोऽति वुच्चतीति ।। १४ ।। पुराभेदसुत्तं निहितं । ( ४६ --कलहविवाद-सुत्तं ४।११) कुतो पहूता कलहा विवादा, परिदेवसोका सह मच्छरा च। मानातिमाना सह पेसुणा च , कुतो पहूता ते तदिध ब्रूहि ॥१॥ पिया पहूता५२ कलहा विवादा, परिदेवसोका सह मच्छरा च । मानातिमाना सह पेसुणा च, मच्छरिययुत्ता कलहा विवादा । विवादजातेसु च पेसुणानि ॥२॥ पिया सु लोकस्मि कुतोनिदाना, ये वाऽपि लोभा विचरन्ति लोके । आसा च निट्ठा च कुतोनिदाना, ये संपरायाय नरस्स होन्ति ॥३॥ छन्दोनिदानानि पियानि लोके, ये वाऽपि लोभा विचरन्ति लोके । आसा च निट्ठा च इतोनिदाना, ये संपरायाय नरस्स होन्ति ॥४।। १M., B. निस्सयना. M. अनुपेक्खन, अननुपेक्खनं. अनपेक्खिनं. ३ M. अतरि, अतरी ४ M., Fsb. त्यज्यो . नास्ति न . M. अत्ता, अत्थं. 1. निरत्थं. M. उपलिपति. C., B. तं.M, N. Fsb. नास्ति ५० M., N. वज्ज. ११M. पुअर. १३M. पिय्यप्पहता. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy