SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ४।११ ] कलहविवाद-सुत्तं [ ९५ छन्दो न लोकस्मि कुतोनिदानो, विनिच्छया वाऽपि कुतो पहूता। कोधो मोसवज्जं च कथंकथा च, ये वाऽपि धम्मा समणेन वुत्ता ॥५॥ सातं असातंऽति यमाहु लोके, तम्पनिस्साय पहोति छन्दो। रूपे सुदिस्वा विभवं भवं च, विनिच्छयं कुरुते जन्तु लोके ॥६।। कोधो मोसवज्जं च कथंकथा च, एतेऽपि धम्मा द्वयमेव सन्ते । कथंकथी जाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा ॥७॥ सातं असातं च कुतोनिदाना, किस्मि असन्ते न भवन्ति हेते । विभवं भवं चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानं ॥८॥ फस्सनिदान' सातमसातं, फस्से असन्ते न भवन्ति हेते। विभवं भवं चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं ।।९।। फस्सो नु लोकस्मि कुतोनिदानो, परिग्गहा चापि कुतो पहूता । किस्मि असन्ते न ममत्तमत्थि, किस्मि विभूते न फुसन्ति फस्सा ॥१०॥ नामं च रूपं च पटिच्च फस्सा, इच्छानिदानानि परिग्गहानि । इच्छा न सन्त्यान ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा ॥११॥ कथं समेतस्स विभोति रूपं, सुखं दुखं वाऽपि कथं विभोति । एतं मे ब्रूहि यथा विभोति, तंजानियाम' इति मे मनो अहु ॥१२॥ न सञसञ्जी न विसञसञी, नोऽपि असञ्जी न विभूतसञ्जी। एवं समेतस्स विभोति रूपं, सज्ञानिदाना हि पपञ्चसंखा ॥१३॥ यं तं अपच्छिम्ह अकित्तयी नो, अझं तं पुच्छाम तदिङय ब्रूहि । एतावतग्गं नो वदन्ति हेके, यक्खस्स सुद्धि इध पण्डितासे । उदाहु अझं पि वदन्ति एत्तो ॥१४॥ एत्तावतग्गंऽपि वदन्ति हेके, यक्खस्स सुद्धि इध पण्डितासे । तेसं पुनेके समयं वदन्ति, अनुपादिसेसे कुसला वदाना ॥१५॥ एते च जत्वा उपनिस्सिताऽति, ञत्वा मुनी निस्सये सो विमंसी। गत्वा विमत्तो न विवादमेति, भवाभवाय न समेति धीरोऽति ॥१६॥ कलहविवादसुत्तं निहितं । N. फस्सं निदानं. वाऽपि. ४ M. जानिस्साम. M. अकित्तयि. ३-३ M., N. इच्छायऽसन्त्या. M. मुनि. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy