SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सुत्तनिपातो [ ४।१२ (५०-चूळवियूह-सुत्त ४।१२) सकं सकं दिट्ठिपरिब्बसाना, विग्गय्ह नाना कुसला वदन्ति । “यो एवं जानाति स वेदि धम्म, इदं पटिक्कोसमकेवली सो" ॥१॥ एवंऽपि विग्गय्ह विवादियन्ति, बालो परो अकुसलोऽति चाहु। सच्चो नु वादो कतमो इमेसं, सब्बेऽव हीमे कुसला वदाना ।।२।। परस्स वे' धम्ममनानुजानं, बालो मगो होति निहीनपञ्ो। सब्बेऽव बाला सुनिहीनपञ्चा, सब्बेऽविमे दिलिपरिब्बसाना ।।३।। सन्दिट्ठिया चे पन वीवदाता , संसुद्धपा कुसला मुतीमा । न तेसं कोचि परिहीनपञो, दिट्टि हि तेसंऽपि तथा समत्ता ॥४॥ न चाहमेतं तथियंति मि, यमाहु बाला मिथु अञ्जमनं । सकं सकं दिट्टि मकंसु सच्चं, तस्मा हि बालोऽति परं दहन्ति ।।५।। यमाहु सच्चं तथियंति एके, तमाहु अने तुच्छं मुसाऽति । एवंऽपि विग्गय्ह विवादियान्ते', कस्मा न एकं समणा वदन्ति ।।६।। एकं हि सच्चं न दुतियमत्थि, यस्मि पजानो विवदे पजानं । नाना ते सच्चानि सयं थुनन्ति, तस्मा न एक समणा बदन्ति ।।७।। कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसला वदाना । सच्चानि सुतानि' बहूनि नाना, उदाहु ते तक्कमनुस्सरन्ति ।।८॥ न हेव सच्चानि बहूनि नाना, अञत्र सजाय निच्चानि लोके । तक्कं च दिट्ठीसू पकप्पयित्वा, सच्चं मुसाऽति द्वयधम्ममाहु ।।९।। दिट्ठ सुते सीलवते मुते वा, एते च निस्साय विमानदस्सी । विनिच्छये ठत्वा पहरसमानो', बालो परो अकुसलोऽति १० चाह ।।१०।। येनेव बालोऽति परं दहाति, तेनातुमानं कुसलोऽति चाह ।। सयमत्तना सो कुसलो वदानो, अझं विमानेति तथेव११पावा' १ ॥११॥ अतिसरं १२ दिट्ठिया सो समत्तो, मानेन मत्तो परिपुण्णमानी । सयमेव सामं मनसाभिसित्तो, दिट्ठी हि तस्स तथा समत्ता ॥१२॥ परस्स चे हि वचसा निहीनो, तुमो१३ सहा होति निहीनपञो। अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थि ॥१३॥ 4M. चे. २N. मको. ३M. वीवदाना. . Fsb. दिटठी. ' R. वाऽहमेतं. विवादयन्ति.. R. सु तानि. N. एतेसु. N. पहंसमानो. १०N. अक्कुसलो. ११N. तदेव पावद. १२N. अतिसार दिट्ठिया. १३N. तुम्हो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy