SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४।१३ ] महावियूह-सुत्तं अनं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवलीनो' । एवं हि तिच्या पुथुसो वदन्ति, संदिट्ठि रागेन हि तेऽभिरत्ता' ॥१४।। इधैव सुद्धि इति वादियन्ति' , ना सु धम्मेसु विसुद्धिमाहु । एवंऽपि तिथ्या पुथुसो निविट्ठा, सकायने तत्थ दळहं वदाना ॥१५॥ सकायने चापि दळहं वदानो, कमेत्थ बालोऽति परं दहेय्य । सयमेव' सो मेधक' आवहेय्य, परं वदं बालमसुद्धधम्म' ॥१६॥ विनिच्छये ठत्वा सयं पमाय, उद्धं सो लोकस्मि विवादमेति । हित्वान सब्बानि विनिच्छयानि, न मेधकं कुरुते जन्तु लोके'ति ।।१७।। चूळवियूहसुत्तं* निद्रुितं । (५१-महावियूह-सुत्तं ४।१३ ) ये केचिऽमे दिट्टिपरिब्बसाना, इदमेव सच्चं ति विवादियन्ति । सब्बेऽव ते निन्दमन्वानयन्ति, अथो पसंसंऽपि लभन्ति तत्थ ॥१॥ अप्पं हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि । एवं पि दिस्वा न विवादियेथ', खेमाभिपस्सं अविवादभूमि ॥२॥ या काचिऽमा सम्मुतियो पुथज्जा, सब्बाऽव एता न उपेति विद्वा। अनूपयो सो उपयं किमेय्य, दिट्ठ सुते खन्तिमकुब्बमानो ॥३॥ सीलुत्तमा संयमेनाहु सुद्धिं, वतं समादाय उपट्टितासे । इधेव सिक्खेम अथऽस्स सुद्धिं, भवपनीता कुसला वदाना ॥४॥ स चे चुतो सीलवतातो' होति, स० वेधति कम्मं विराधयित्वा । स जप्पति पत्थयतीध' सुद्धि, सत्थाऽव' हीनो पवसं घरम्हा ॥५॥ सीलब्बतं वाऽपि पहाय सब्बं, कम्मं च सावज्जनवज्जमेतं । सुद्धिं असुद्धिति अपत्थयानो, विरतो चरे सन्तिमनुग्गहाय ॥६॥ तपूपनिस्साय जिगुच्छितं वा, अथ वापि दिट्ठऽव सुतं मुतं वा । उद्धंसरा सुद्धमनुत्युनन्ति, अवीततण्हासे भवाभवेसु ॥७॥ IN. सुद्धिमकेवली ते. N. त्याभिरता. .N. वादयन्ति. "N.कं. तत्थ. N. सयंऽव सो मे धगं. .R. बालमसुद्धि धम्म. • N. न मेधगं कुब्बति. * M. चुळब्यहसुत्तं. 'एतं पि विस्वा न विवादयेथ. N. सीलवततो. ..M. पवेदति, N. पवेधति. ११N. पजप्पति पत्थयतिञ्च १M. सत्था विहीनो. M. तमुपनिस्साय. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy