SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६२ ] सुत्तनिपातो [ ३७ अलत्थ खो सेलो ब्राह्मणो सपरिसो भगवतो सन्तिके पब्बज्ज अलत्थ उपसंपदं । अथ खो केणियो जटिलो तस्सा रत्तिया अच्चयेन सके अस्समे पणीतं खादनीयं भोजनीय पटियादापेत्वा भगवतो कालं आरोचापेसि-कालो भो गोतम, निद्वितं भत्तंति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन केणियस्स जटिलस्स अस्समो तेनुपसंकमि। उपसंकमित्वा पञ्ञत्ते आसने निसीदि सद्धि भिक्खुसंघेन। अथ खो केणियो जटिलो बुद्धपमुखं भिक्खुसंघं पणीतेन खादनीयेन भोजनीयेन सहत्था संतप्पेसि संपवारेसि । अथ खो केणियो जटिलो भगवन्तं भुत्तावि ओनीतपत्तपाणि अतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो केणियं जटिलं भगवा इमाहि गाथाहि अनुमोदि-- अग्गिहत्तमुखा यज्ञा सावित्ती छन्दसो मुखं । राजा मुखं मनुस्सानं नदीनं सागरो मुखं ॥२१॥ नक्खत्तानं मुखं चन्दो आदिच्चो तपतं मुखं । पुञ्ज आकंखमानानं संघो वे यजतं मुखंऽति ॥२२॥ अथ खो भगवा केणियं जटिलं इमाहि गाथाहि अनुमोदित्वा उट्ठाय आसना पक्कामि। अथ खो आयस्मा सेलो सपरिसो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेब यस्सत्थाय कुलपुत्ता सम्मदेव अगारम्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्टेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसंपज्ज विहासि, खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भज्ञासि । अञ्जतरो च खो पनायस्मा सेलो सपरिसो अरहतं अहोसि । अथ खो आयस्मा सेलो सपरिसो येन भगवा तेनुपसंकमि। उपसंकमित्वा एकसं चीवरं कत्वा येन भगवा तेन ऽञ्जलिं पणामेत्वा भगवन्तं गाथाहि अज्मभासि-- यं तं सरणमागम्म इतो अट्ठमि चक्खुम' । सत्तरत्तेन भगवा दन्तम्ह तव सासने ॥२३॥ तुवं बुद्धो तुवं सत्था तुवं माराभिभ मुनि । तुवं अनुसये छेत्वा तिण्णो तारेसिऽमं पजं ॥२४॥ उपधि ते समतिक्कन्ता आसवा ते पदालिता। सीहोऽसि अनुपादानो पहीनभयभेरवो ॥२५।। भिक्खवो तिसता इमे तिट्ठन्ति पञ्जलीकता । पादे वीर पसारेहि नागा वन्दन्तु सत्यनोऽति ।।२६।। सेलसुत्तं निहितं । १R.C. चक्खुमा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy