SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सल्ल-मुत्तं ( ३४ – सल्ल - सुत्तं ३१८ ) अनिमित्तमनातं मच्चानं इध जीवितं । कसिरं च परितं च तं च दुक्खेन संयुतं ॥ १॥ न हि सो उपक्कमो अस्थि येन जाता न मिय्यरे । जरंऽपि पत्वा मरणं एवंधम्मा हि पाणिनो ॥ २ ॥ फलानमिव पक्कानं पातो पपतना भयं । एवं जातानं मच्चानं निच्च मरणतो भयं ॥ ३॥ यथाऽपि कुम्भकारस्स कता मत्तिकभाजना । सब्बे भेदनपरियन्ता एवं मच्चान जीवितं ॥४॥ दहरा च महन्ता च ये बाला ये च पंडिता । सब्बे मच्चुवसं यन्ति सब्बे मच्चुपरायणा ॥५॥ तेसं मच्चुपरेतानं गच्छतं परलोकतो | न पिता तायते पुत्तं जाति वा पन आतके ॥ ६ ॥ पेक्खतं येव आतीनं पस्स लालपतं पृथु । एकमेको व मन्वानं गो वज्झो विय निय्यति ॥७॥ एवमन्भाहतो लोको मच्चुना च जराय च । तस्मा धीरा न सोचन्ति विदित्वा लोकपरियायं ॥८॥ ३८ ] यस्स मग्गं न जानासि आगतस्स गतस्स वा । उभो अन्ते असंपस्सं निरत्थं परिदेवसि ||९|| परिदेवयमानो वे कंचिदत्यं ॥ उदब्बहे । सम्मूळ्हो हिंसमत्तानं कयिरा चेनं विचक्खणो ॥ १० ॥ न हि रुण्णेन सोकेन सन्ति पप्पोति चेतसो । भिव्यस्सुप्पज्जते दुक्खं सरीरं उपहृयति ॥ ११ ॥ किसो विवण्णो भवति हिंसमत्तानमत्तना । न तेन पेता पालेन्ति निरत्था परिदेवना ।। १२ ।। सोकमप्पजहं जन्तु भिय्यो दुक्खं निगच्छति । अनुत्थुनन्तो कालकतं सोकस्स वसमन्वग् ॥ १३॥ • M. संयुतं. M. पतनतो. P. पपलतो. किंचिदत्थ. C. रुन्नेन. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ६३ ३ M. वजो. # M. www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy