________________
५८ ]
नन्दमाणवपुच्छा
सब्वेसु कामेसु यो वीतरागी (इन्वायस्मा उपसीवो),
आकिञ्चञ्ञ निस्सितो हित्व मञ् । विमोक्त्रे परमे वित्तो',
तिट्ठे नु सो तत्थ अनानुयायी ॥३॥
सब्बे कामेसु यो वीतरागो (उपसीवाति भगवा ),
६
आकिञ्चञ्ञ निस्सितो हित्वम
साविमोवले परमे विमुत्तो, तिट्ठेग्य तो तत्थ अनानुवायी ||४||
वस्सानं समन्तचक्खु ।
तिट्ठे " चे सो तत्थ अनानुयायी, पूगंऽपि तत्वेव सो सीति सिया विमुक्तो अच्ची यथा वातवेगेन खितो
भवेय विचाणं तथाविधस्स ||५|| (उपसीवाति भगवा),
अत्यं पश्लेति न उपेति संस एवं मुनी नामकाया विमुत्तो१४, अत्थं पलेति न उपेति संखं ॥ ६ ॥ अत्थं गतो सो उदवा सो नत्थि, उदाहु वे सस्सतिया अरोगो । तं मे मुनि साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो ||७|| अत्यं गतस्स न पमाण' मत्थि (उपसीवाति भगवा),
( ६२
६ येन नं वज्जु तं तस्स नत्थि । सब्बे धम्मे समूहतेसु समूहता वादपथाऽपि सब्बेऽति ॥८॥ उपसीवमाणवपुच्छा निट्ठिता ।
[ ११५
०
१- नन्दमाणक्पुच्छा ५८ (७) )
q=
सन्ति लोके मुनयो (इन्वायरमा नन्दो), जना वदन्ति तमिदं कथं सु०॥ जाणूपपन्नं नो २१ मुनिं वदन्ति, उदाहु वे २२ जीवितेनूपपन्नं ॥ १ ॥ न दिट्टिया न सुतिया न आणेन मुनीध नन्द फुसला वदन्ति । विसेनिकत्वा अनिघा निरासा, चरन्ति ये ते मुनयोऽति ब्रूमि || २ ||
·
9
C., M. हित्वा अञ्ञ. २ M. osधिमुत्तो. " " M. तिट्ठेय्य सो. M. गाथा. C. तिट्ठेय्य M. नास्ति 1. M., N. चवेथ. ११ M. अच्चि. "M. विमुतो. C. मेति M. Adds ति (छन्दः कर्मणा) M. सुं. २१ M. मुनि नो. वदन्ति सुद्धि. २४ M. वदन्ति.
०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
E
० विमुखे, ० विमोक्खे. M., N. 'धायि, वायि, 'तयि ६० नास्ति M. वस्सति B. पूगानि वस्सानं. 1 M., N. खित्ता. १३ C. फलेति. M. बज्जु M. मघा, "बत्वा. M. कस्सिदं यदियं. २३० ते ३M. adds सीलब्बतेनापि
E
२० C.,
www.umaragyanbhandar.com