SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १२ ] सुत्तनिपातो [ १७ अतीतयोब्बनो पोसो आनेति तिबरुत्थान । तस्सा इस्सा न सुपति तं पराभवतो मुखं ॥२०॥ इति हेतं विजानाम दसमो सो पराभवो । एकादसमं भगवा ब्रूहि किं पराभवतो मुखं ॥२१॥ इत्थिसोण्डि विकिरणि परिसं वाऽपि तादिसं । इस्सरियस्मि ठापेति तं पराभवतो मुखं ॥२२॥ इति हेतं विजानाम एकादसमो सो पराभवो। द्वादसमं भगवा ब्रहि कि पराभवतो मुखं ।।२३।। अप्पभोगो महातण्हो खत्तिये जायते कुले ॥ सोऽध रज्जं पत्थयति तं पराभवतो मुखं ॥२४॥ एते पराभवे लोके पण्डितो समवेक्खिय। अरियो दस्सनसंपन्नो स लोकं भजते सिवंऽति ।।२५।। पराभवसुत्तं निद्वितं। ( ७---वसल-सुत्तं १।७) एवं मे सुतं। एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवा पुबण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि। तेन खो पन समयेन अग्गिकभारद्वाजस्स ब्राह्मणस्स निवेसने अग्गि पज्जलितो होति, आहुति तग्गहिता। अथ खो भगवा सावत्थियं सपदानं पिण्डाय चरमानो येन अग्गिकभारद्वाजस्स ब्राह्मणस्स निवेसनं तेनुपसंकमि। अहसा खो अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं दूरतोऽव आगच्छन्तं । दिस्वान भगवन्तं एतदवोच--तत्रैव मुण्डक, तत्रेव समणक, तत्रेव वसलक तिट्ठाहीति। एवं वुत्ते भगवा अग्गिकभारद्वाजं ब्राह्मणं एतदवोच-जानासि पन त्वं ब्राह्मण वसलं वा वसलकरणे वा धम्मेऽति। न ख्वाहं भो गोतम जानामि वसलं वा वसलकरणे वा धम्मे। साधु मे भवं गोतमो तथा धम्म देसेतु, यथाऽहं जानेय्यं वसलं वा वसलकरणे वा धम्मेऽति। तेन हि ब्राह्मण सुणाहि, साधुकं मनसि करोहि, भासिस्सामीति। एवं भोऽति खो अग्गिकभारद्वाजो ब्राह्मणो भगवतो पच्चस्सोसि। भगवा एतदवोच-- कोधनो उपनाही च पापमक्खी च यो नरो। विपन्नदिट्ठी मायावी तं जज्ञा वसलो इति ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy