SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १।१२ ] मुनि-सुतं १ संखाय वत्थूनि पहाय बीजं, सिनेहमस्स नानुप्पवेच्छे । स वे मुनी जातिखयन्तदस्सी, तक्कं पहाय न उपेति संखं ॥३॥ अञ्ञाय सब्बानि निवेसनानि, अनिकामयं अञ्ञ्तरंऽपि तेसं । स वे मुनी वीतगेधो अगिद्धो, नायूहति पारगतो हि होति ॥४॥ सब्बाभिभुं सब्बविदु सुमेधं, सब्बेसु धम्मेसु अनूपलित्तं । सब्बंजहं तण्हक्खये विमुत्तं तं वाऽपि धीरा मुनिं वेदयन्ति ॥५॥ पञ्ञाबलं सीलवतूपपन्नं, समाहितं झानरतं सतीमं । संगा पमुत्तं अखिलं ३ अनासवं, तं वाऽपि धीरां मुनिं वेदयन्ति ॥ ६ ॥ एकं चरतं मुनिं अप्पमत्तं, निन्दापसंसासु अवेधमानं । सीहंऽव सद्देसु असन्तसन्तं, वातंऽव जालम्हि असज्जमानं । पदुमंऽव तोयेन अलिप्पमानं, नेतारमसमनञ्ञनेञ्ञ । तं वाऽपि धीरा मुनिं वेदयन्ति 11911 " यो ओगाहने' थम्भोरिवाभिजायति, यस्मि परे वाचा परियन्तं वदन्ति । तं वीतरागं सुसमाहितिन्द्रियं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ ८ ॥ यो वे ठितत्तो तसरंऽव उज्जु, जिगुच्छति कम्मे हि पापकेहि | वीमंसमानो विसमं समं च तं वाऽपि धीरा मुनिं वेदयन्ति ||९|| यो सञ्ञतत्तो न करोति पापं, दहरो च मज्झो च मुनी यतत्तो । अरोसनेय्यो सो न रोसेति कंचि तं वाऽपि धीरा मुनि वेदयन्ति ॥ १०॥ यदग्गतो मज्झतो सेसतो वा, पिण्डं लभेथ परदत्तूपजीवी । " नालं श्रुतुं नोऽपि निपच्चवादी, तं वाऽपि धीरा मुनिं वेदयन्ति ॥ ११ ॥ मुनिं चरन्तं विरतं मेथुनस्मा, यो घोब्बने न उपानिबज्झते क्वचि मदप्पमादा विरतं विप्पमुत्तं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ १२॥ अञ्ञाय लोकं परमत्थदस्सि, ओघं समुद्दं अतितरिय तादि । तं छिन्नगन्थं असितं अनासवं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ १३॥ असमा उभो दूरविहारवुत्तिनो, , गिहि दारपोसी अममो च सुब्बतो । परपाणरोधाय गिही' असतो, निच्चं मुनी रक्खति पाणिनो यतो ॥ १४॥ १ R., B. पमाय M. समाय. 8 M. ओगहणे. C. गाहणे. • M. मुनि. P. T. S. पाणिने. Shree Sudharmaswami Gyanbhandar-Umara, Surat M. वाचं. [ २१ २ M. मुनि. C. बुभो. C. सखिलं. M. गिहि. www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy