SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २० ] सुत्तनिपातो [ १११२ अथस्स नवहि सोतेहि असुचि सवति सब्बदा । अक्खिम्हा अक्खिगूथको कण्णम्हा कण्णगूथको ।।५।। सिंघाणिका च नासातो मुखेन वमतेकदा' । पित्तं सेमं च वमति कायम्हा सेदजल्लिका ॥६॥ अथऽस्स सुसिरं सीसं मत्थलूंगस्स पूरितं । सुभतो नं मझती बालो अविज्जाय पुरक्खतो ॥७॥ यदा च सो मतो सेति उद्धमातो विनीलको । अपविद्धो सुसानस्मि अनपेक्खा होति ज्ञातयो ॥८॥ खादन्ति नं सुवाना३ च सिगाला च वका किमी। काका गिज्झा च खादन्ति ये चऽञ सन्ति पाणिनो" ॥९॥ सुत्वान बुद्धवचनं भिक्खु पाणवा इध । सो खो नं परिजानाति यथाभूतं हि पस्सति ॥१०॥ यथा इदं तथा एतं यथा एतं तथा इदं । अज्झत्तं च बहिद्धा च काये छन्दं विराजये ॥११।। छन्दरागविरत्तो सो भिक्खु पाणवा इध । अज्झगा अमतं सन्ति निब्बाण'पदमच्चुतं ।।१२।। द्विपादकोऽयं असुचि दुग्गन्धो परिहीरति । नानाकुणपपरिपूरो विस्सवन्तो ततो ततो ॥१३॥ एतादिसेन कायेन यो मञ्ज उण्णमेतवे । परं वा अवजानेय्य किमात्र अदस्सनाऽति ॥१४॥ विजयसुत्तं निहितं। ( १२-मुनि-सुत्तं १।१२ ) सन्थवातो भयं जातं निकेता जायते रजो। अनिकेतमसन्थवं एतं वे मुनिदस्सनं ॥ १ ॥ यो जात मच्छिज्ज न रोपयेय्य, जायन्तमस्स नानुप्पवेच्छे । तमाह एक मुनिनं चरन्तं, अद्दक्खि सो सन्तिपदं महेसि ॥२॥ १M. वमति एकदा. M. माति. C. सुवाणा. R. सुपाणा. B., R., C. पाणयो. ५M. निब्बाणं पदमच्चुतं. M. द्विपादकोऽयं. B. 'कायविच्छन्दनिकसुतं' तिपि. M. संधवतो. (M., C. अदक्खि . १.M. महेसि. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy