SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १।११ ] विजय- सुतं पतिरूपकारी धुरवा उट्ठाता विन्दते धनं । सच्चेन किति पप्पोति ददं मित्तानि गन्धति ॥७॥ यस्ते चतुरो धम्मा सद्धस्स घरमेसिनो | सच्चं धम्मो धिति चागो स वे पेच्च न सोचति । अस्मा लोका पर लोक स वे पेच्च न सोचति ॥८॥ इष अऽपि पुच्छस्सु पुषू समणब्राह्मणे । यदि सच्चा दमा चागा खन्त्या भिय्योऽध विज्जति ॥ ९ ॥ कथं नु दानि पुच्छेय्यं पुथू समण ब्राह्मणे । सोऽहं अज्ज पजानामि यो चत्यो संपराविको ॥ १०॥ अत्थाय वत मे बुद्धो वासायाळविमागमा । सोऽहं अज्ज पजानामि यत्थ दिनं महफ्फलं ॥ ११ ॥ सो अहं विचरिस्सामि गामा गामं पुरा पुरं । नमस्समानो संबुद्धं धम्मस्स च सुधम्मतंऽति ॥ १२ ॥ एवं बुत्ते आळवको यक्खो भगवन्तं एतदवोच अभिक्कन्तं भो गोतम ... पे० ... भिक्खुसंघ च । उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतंऽति । आळवकसुतं निट्ठितं । ( ११ - विजय सुतं १।११ ) चरं वा यदि वा तिट्ठ निसिन्नो उद वा सयं । सम्मिञ्जेति पसारेति एसा कायस्स इञ्जना ॥ १ ॥ अट्ठिनहरुसंयुतो तचमंसावलेपनो । छविया कायो परिच्छन्नो यथा भूतं न दिस्सति ॥ २ ॥ अन्तपूरो उदरपूरो यकपेस्स वत्थिनो । हृदयस्स पष्फासस्स वक्कस्स पिकरस च ॥ ३ ॥ सिंघाणिकाय खेळस्स सेदस्स च मेदस्स च । लोहितस्स लसिकाय पित्तस्स च बसायच ॥४॥ M तरित. * M. सो. * R. अत्थो. बर्म P. T. S. संस्करणयो: [ १९ Shree Sudharmaswami Gyanbhandar-Umara, Surat ४ नास्ति गद्य पाठ एष www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy