SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ५-पारायणवग्गो (५५–वत्थुगाथा ॥१) कोसलानं पुरा रम्मा अगमा दक्षिणापथं । आकिञ्चनं पत्थयानो ब्राह्मणो मन्तपारगू ॥१॥ सो अस्सकस्स विसये अळकस्स' समासने । वसी गोधावरी कूले उञ्छेन च फलेन च ॥२॥ तस्सेव उपनिस्साय गामो च विपूलो अह ।। ततो जातेन आयेन महायज्ञ अकप्पयि ॥३॥ महायज्ञं यजित्वान पुन पाविसि अस्समं । तस्मि पतिपविम्हि अञ्जो आगञ्छि ब्राह्मणो ॥४॥ उग्घट्टपादो तसितो पंकदन्तो रजस्सिरो। सो च न उपसंकम्म सतानि पञ्च याचति ॥५॥ तमेनं बावरी दिस्वा आसनेन निमन्तयि । सुखं च कुसलं पुच्छि इदं वचनमब्रवि ॥६॥ यं खो' ममं देय्यधम्म सब्बं विस्सज्जितं मया । अनुजानाहि मे ब्रह्मे नत्थि पञ्च सतानि मे ॥७॥ सचे मे याचमानस्स भवं नानूपद स्सति । सत्तमे दिवसे तुहं मुद्धा फलतु सत्तधा ॥८॥ अभिसंखरित्वा' कुहको भेरवं सो अकित्तयि । तस्स तं वचनं सुत्वा बावरी दुक्खितो अहु ॥९॥ उस्सुस्सति अनाहारो सोकसल्लसमप्पितो। अथोऽपि एवं चित्तस्स झाने न रमती मनो ॥१०॥ • M. मूळकस्स, मळहाकस्स. २ M. आगच्छि. . C. अब्रुवि. M. चे मम. M. °विस्सति, °देस्सति. M. संखारेत्वा. 'M. पकित्तयि. M. अहू. ५।१ ] [ १०५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy