________________
१०४ ]
सुत्तनिपातो
[४।१६
अथापरं पञ्च रजानि लोके, येसं तीसमा विनयाय सिक्खे । रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागं ॥२०॥ एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतीमा सुविमुत्तचित्तो । कालेन सो सम्मा धम्म परिवीमंसमानो,
एकोदिभूतो विहने तमं सोऽति (भगवाऽति) ॥२२॥ सारिपुत्तसुत्तं निठितं । अट्ठकवग्गो चतुत्थो
तस्सुद्दानं-- काम गुह 'ट्ठ दुट्ठा च मुद्धठ्ठ परमा जरा । मत्तग्यो च प्रसूरो च मागन्दि पुराभेदनं ॥ कलहं चेच ४ व्यूहानि पुनरेव तुवकं । अत्त दण्डं थेर सुत्तं थेरपञ्हेन सोनस । तानि एतानि सुत्तानि सब्बानट्ठकवग्गिकानि ॥
१ B. थेरपसुत्तं ति पि. R. द्वेष. 'R. अत्तदण्डवरसुत्तं.
R. गुहं.
R. सुद्धं च.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com