SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ४४९ ] मागन्दिय-सुत्त एते विवादा समणेसु जाता, एतेसु उग्पाति' निघाति' होति । एतंऽपि दिस्वा विरमे कथोज्जं, न हञ्ञदत्थत्थि पसंसलाभा ॥ ५ ॥ पसंसितो वा पन तस्थ होति अक्खाय वादं परिसाय मज्झे । 1 सो हस्सति ३ उष्णमतिच्च तेन, पप्पुय्य त मत्थं यथामनो अहु ॥६॥ या उष्णति सास्स विघातभूमि, मानातिभानं वदते पनेसो । १ .१५ १६ एतंपि दिवा न विवादयेथ न हि तेन सुद्धि कुसला वदन्ति ॥७॥ सूरो यथा राजखादाय पुट्ठो अभिगज्जमेति पटिसूरमिच्छं । येनेव सो तेन पलेहि २ सूर १३, पुब्बेऽव नत्थि यदिदं युधाय ॥८॥ ये दिट्ठमुग्रह विवादियन्ति १४, इदमेव सच्चंऽति च वादियन्ति । ते त्वं वदस्सु न हि तेऽघ अत्थि, वादम्हि जाते पटिसेनिकत्ता ||९|| विसेनिकत्वा पन ये चरन्ति दिट्ठी हि दिट्ठि अविरुज्झमाना । ते सु त्वं किं लभेथो पसूर २०, येसीध नत्थि परमुग्गहीतं ॥ १०॥ अथ तं पवितवकमागमा मनसा दिट्टिगतानि चिन्तयन्तो । धोनेन युगं समागमा, न हि त्वं सम्धसि " ह , संपयातवेति ॥ ११॥ पसूरसुत्तं निट्ठितं । M. डि. ५ C. एवं. तीच ह ^ M. सास, तस्स. १७ ( ४७ – मागन्दिय - सुत्तं ४६ ) " दिस्वान तह अरति रगं च, नाहोसि छन्दो अपि मेथुनस्मि । किमेविदं मुत्तकरीसपुण्णं पादाऽपि नं संफुसितुं न इच्छे || १ || एतादिसं चे रतनं न इच्छसि, नारि नरिन्देहि बहूहि पत्थितं । दिट्टिगत सीलवतानुजीवितं भवूपपत्ति च वदेसि कीदिसं ||२|| ६ १३ M. सूर, पुर. M. वदन्ति नत्थी. अग्घसि, N. सक्खसि. Fsb. बिट्ठी. , 1 'Fsb.तं. अत्यं M. तमत्थ. • M. सुद्धि. " M. विवादयन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat ० Fsb. • M. = Fsb. °ती. १५ M. पलेति. °ती, M. हंसति. •R. °F. M. फु १५. वरस्सु. १६ M. ° च. ५० M. समुद्द * Fsb. २४ C. पग्धसि, M. २. अरति च रागं, N. अरति च रागं. 9 = M. फिर. १ M. लभेय. २२ M. परमं. २३ M. सवितक्क. [ ९१ ૧ www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy