________________
सम्मापरिवाजनय-सुतं
( २५- सम्मापरिब्याज निय-सुतं २।१३ )
"
पुच्छाम मुनि पहूतपञ्ञ तिष्णं पारगतं परिनिब्बुतं ठितत्तं । निक्खम्म घरा पनुज्ज कामे, कथं ( भिक्खु) सम्मा सो लोके परिब्बजेय्य ॥१॥ यस्स मंगला समूहता ( इति भगवा), उप्पादा सुपिना च लक्खणा च । सो मंगलदोसविप्पहीनो सम्मा सो लोके परिब्बजेय्य ॥२॥ रागं विनयेष मानुसेसु दिब्बे कामेसु चापि भिक्खु । अतिक्कम्म भवं समेच्च धम्मं सम्मा सो लोके परिब्बजेय्य ||३|| विपिट्टि कत्वा पेसुनानि कोषं कदरियं जग्य भिक्खु । अनुरोध-विरोध-विप्पहीनो, सम्मा सो लोके परिब्बजेय्य ॥४॥ हित्वा पिच अप्पियं च अनुपादाय अनिस्सितो कुहिञ्च । संयोजानियेहि विप्पमुत्तो सम्मा सो लोके परिव्वजेय्य ॥५॥ न सो उपधीसु सारमेति आदानेसु विनेय्य छन्दरागं ।
1
"
सो अनिस्सितो अनानेथ्यो सम्मा सो लोके परिव्वजेय्य ||६|
२।१३ ]
,
"
वचसा मनसा च कम्मना च, अविरुद्धो सम्मा विदित्वा धम्मं । निब्बाणपदाभिपत्थयानो सम्मा सो लोके परिव्वजेय्य ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
,
,
यो वन्दति मंऽति न उण्णमेय्य अक्कुट्टोऽपि न सन्धियेध भिक्खु । लढा परभोजनं न मज्जे सम्मा सो लोके परिब्बजेय्य ॥८॥ लोभ च भवं च विप्पहाय विरतो छेदनबन्धना च भिक्खु । सो तिष्णकथंकथो विसल्लो, सम्मा सो लोके परिव्वजेय्य ॥ ९॥ सारुप्पमत्तनो विदित्वा न च भिक्खु हिंसेय्य कंचि लोके । यथातथियं विदित्वा धम्मं सम्मा सो लोके परिब्बजेय्य ॥ १०॥
3
यस्सानुसया न सन्ति केचि
सो निराससो अनासयानो
7
1
3
"
2
,
,
1
आसवखीणो पहीनमानो सब्बं रागपथं उपातिवत्तो ।
दन्तो परिनिब्बुतो ठितत्तो सद्धो सुतवा नियामदस्सी
सम्मा सो लोके परिव्वजेय्य ॥१२॥ वग्गगतेसु न वग्गसारि धीरो । लोभ दोसं विनेय्य पटिपं सम्मा सो लोके परिव्वजेय्य ॥ १३॥
1
7
[ ३७
मूला अकुसला समूहतासे ।
सम्मा सो लोके परिव्वजेय्य ॥। ११॥
(भिक्खु) R. स
मंगलदोसविप्पहीनो.
C. स मंगलदोसविप्पहीनो भिक्खु सम्मा. M. विपीति कत्वान. C.. M. भयं R. छेवनबन्ध नातो. B. छेदनबन्धनतो. *M. किंचि. ६ • R. अनाससानो M. निरासो अनासिसानो
www.umaragyanbhandar.com