SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सम्मापरिवाजनय-सुतं ( २५- सम्मापरिब्याज निय-सुतं २।१३ ) " पुच्छाम मुनि पहूतपञ्ञ तिष्णं पारगतं परिनिब्बुतं ठितत्तं । निक्खम्म घरा पनुज्ज कामे, कथं ( भिक्खु) सम्मा सो लोके परिब्बजेय्य ॥१॥ यस्स मंगला समूहता ( इति भगवा), उप्पादा सुपिना च लक्खणा च । सो मंगलदोसविप्पहीनो सम्मा सो लोके परिब्बजेय्य ॥२॥ रागं विनयेष मानुसेसु दिब्बे कामेसु चापि भिक्खु । अतिक्कम्म भवं समेच्च धम्मं सम्मा सो लोके परिब्बजेय्य ||३|| विपिट्टि कत्वा पेसुनानि कोषं कदरियं जग्य भिक्खु । अनुरोध-विरोध-विप्पहीनो, सम्मा सो लोके परिब्बजेय्य ॥४॥ हित्वा पिच अप्पियं च अनुपादाय अनिस्सितो कुहिञ्च । संयोजानियेहि विप्पमुत्तो सम्मा सो लोके परिव्वजेय्य ॥५॥ न सो उपधीसु सारमेति आदानेसु विनेय्य छन्दरागं । 1 " सो अनिस्सितो अनानेथ्यो सम्मा सो लोके परिव्वजेय्य ||६| २।१३ ] , " वचसा मनसा च कम्मना च, अविरुद्धो सम्मा विदित्वा धम्मं । निब्बाणपदाभिपत्थयानो सम्मा सो लोके परिव्वजेय्य ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat , , यो वन्दति मंऽति न उण्णमेय्य अक्कुट्टोऽपि न सन्धियेध भिक्खु । लढा परभोजनं न मज्जे सम्मा सो लोके परिब्बजेय्य ॥८॥ लोभ च भवं च विप्पहाय विरतो छेदनबन्धना च भिक्खु । सो तिष्णकथंकथो विसल्लो, सम्मा सो लोके परिव्वजेय्य ॥ ९॥ सारुप्पमत्तनो विदित्वा न च भिक्खु हिंसेय्य कंचि लोके । यथातथियं विदित्वा धम्मं सम्मा सो लोके परिब्बजेय्य ॥ १०॥ 3 यस्सानुसया न सन्ति केचि सो निराससो अनासयानो 7 1 3 " 2 , , 1 आसवखीणो पहीनमानो सब्बं रागपथं उपातिवत्तो । दन्तो परिनिब्बुतो ठितत्तो सद्धो सुतवा नियामदस्सी सम्मा सो लोके परिव्वजेय्य ॥१२॥ वग्गगतेसु न वग्गसारि धीरो । लोभ दोसं विनेय्य पटिपं सम्मा सो लोके परिव्वजेय्य ॥ १३॥ 1 7 [ ३७ मूला अकुसला समूहतासे । सम्मा सो लोके परिव्वजेय्य ॥। ११॥ (भिक्खु) R. स मंगलदोसविप्पहीनो. C. स मंगलदोसविप्पहीनो भिक्खु सम्मा. M. विपीति कत्वान. C.. M. भयं R. छेवनबन्ध नातो. B. छेदनबन्धनतो. *M. किंचि. ६ • R. अनाससानो M. निरासो अनासिसानो www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy