________________
३-महावग्गो
(२७–पञ्चज्ज-सुत्तं ३।१ ) पब्बज्जं कित्तयिस्सामि यथा पब्बजि चक्खुमा । यथा वीमसमानो सो पब्बज्जं समरोचयि ॥१॥ संबाधोऽयं' घरावासो रजस्सायतनं इति । अब्भोकासो च पब्बज्जा इति दिस्वान पब्बजि ।।२।। पब्बजित्वान कायेन पापकम्मं विवज्जयि । वची दुच्चरितं हित्वा आजीवं परिसोधयि ।।३।। अगमा राजगहं बुद्धो मगधानं गिरिब्बजं । पिण्डाय अभिहारेसि आकिण्णवरलक्खणो ॥४।। तमहसा बिम्बिसारो पासादस्मि पतिट्रितो। दिस्वा लक्खणसंपन्नं इममत्थं अभासथ ॥५।। इमं भोन्तो निसामेथ अभिरूपो ब्रहार सुचि । चरणेन चेव संपन्नो युगमत्तं च पेक्खति ॥६॥ ओक्खित्तचक्खु सतिमा नायं नीचकुलामिव । राजदूता विधावन्तु कुहि भिक्खु गमिस्सति ।।७।। ते पेसिता राजदूता पिट्ठितो अनुबन्धिसुं । कुहि गमिस्सति भिक्खु कत्थ वासो भविस्सति ॥८॥ सपदानं चरमानो गुत्तद्वारो सुसंवुतो। खिप्पं पत्तं अपूरेसि संपजानो पतिस्सतो ॥९॥ स पिण्डचारं चरित्वा निक्खम्म नगरा मुनि । पण्डवं अभिहारेसि एत्थ वासो भविस्सति ।।१०।। दिस्वान वासूपगतं ततो दूता उपाविसं । एको च दूतो आगन्त्वा राजिनो पटिवेदयि ॥११॥
१M. संबाधायं. २ M. ब्रह्मा. ३M. राजदूताऽभिधावन्तु.
४२ ]
[ ३१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com