________________
३।६ ]
सभय-सुतं
[ ५३
च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स; यन्नू नाहं समणं गोतमं उपसंकमित्वा इमे पञ्हे पुच्छेय्यंऽति । अथ खो सभियस्स परिबाजकस्स एतदहोस - येऽपि खो ते भोन्तो समणब्राह्मणा जिण्णा बुद्धा महल्लका अद्धगता वयो अनुप्पत्ता थेरा रतञ चिरपब्बजिता संघिनो गणिनो गणाचरिया जाता यसस्सिनो तित्थकरा साधुसम्मता, बहुजनस्स, सेय्यथीदं- पूरणो कस्सपो...... पे०...... . निगण्ठो नातपुत्तो, तेऽपि मया पञ्हे पुट्ठा न संपायन्ति, असंपायन्ता कोपं च दोसं च अप्पन्चयं च पातुकरोन्ति, अपि च ममेवेत्थ पटिपुच्छन्ति । किं पन मे समणो गोतमो इमे पञ्हे पुट्ठो व्याकरिस्सति । समणो हि गोतमो दहरो चेव जातिया नवो च पब्बज्जायाति । अथ खो सभियस्स परिब्बाजकस्स एतदहोसिसमणो खो दहरोऽति न परिभोतब्बो | दहरोऽपि चे समणो होति, सो होति महिद्धिको महानुभावो, यन्नूनाहं समणं गोतमं उपसंकमित्वा इमे पञ् पुच्छेय्यति । अथ खो सभियो परिब्बाजको येन राजगहं तेन चारिकं पक्कामि । अनुपुब्बेन चारिकं चरमानो येन राजगहं वेळुवनं कलन्दकनिवापो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवता सद्धि सम्मोदि, सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि । इकमन्तं निसिन्नो खो सभियो परिब्बाजको भगवन्तं गाथाय अज्झभासि—
कंखी वेचिकिच्छी आगमं ( इति सभियो । ), पञ्हे पुच्छितुं अभिकंखमानो । तेसन्तकरो भगवाहि पुट्ठो, अनुपुब्बं अनुधम्मं व्याकरोहि मे ॥१॥ दूरतो आगतोऽसि सभिया ( ति भगवा ), पञ्हे पुच्छितुं अभिकंखमानो । तेसन्तकरो भवामि पुट्ठो, अनुपुब्बं अनुधम्मं व्याकरोमि ते ॥ २॥ पुच्छ मम सभिय पञ्हं, यं किंचि मनसिऽच्छसि ।
तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि तेऽति ॥३॥
अथ खो अभियस्स परिब्बाजकस्स एतदहोसि — अच्छरियं वत भो, अब्भुतं वत भो, यावताऽहं असु समणब्राह्मणेसु ओकासमत्तंऽपि नालत्थं, तं मे इदं समणेन गोतमेन ओकासकम्मं कतंऽति अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो भगवन्तं पञ्हं पुच्छि-
M., R. पञ्हे मे पुट्ठो • R. हे
' M. भवं भवाहि. R. भवाहि मे. अनुपुब्बं. R. ते. M . तेसमन्तं करोमि ते. पुट्ठो अनुपुब्बं .....M. पञ्हे पुट्ठो अनुपुब्बं ......।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com