________________
५२ ]
सुत्तनिपातो
को सुज्झति मुच्चति बज्झति च , केनऽत्तना गच्छति ब्रह्मलोकं । अजानतो मे मुनि ब्रूहि पुट्ठो , भगवा हि मे सक्खि ब्रह्मज्ज दिट्ठो। तुवं हि नो ब्रह्मसमोऽति सच्चं , कथं उप्पज्जति ब्रह्मलोकं (जुतीमा' ) ॥२२॥ यो यजति तिविधं यज्ञसंपदं (माघाति भगवा) , आराधये दक्खिणेय्ये हि तादि ।
एवं यजित्वा सम्मा याचयोगो , उप्पज्जति ब्रह्मलोकंऽति ब्रूमीति ॥२३॥ एवं वुत्ते माघो माणवो भगवन्तं एतदवोच-अभिक्कन्तं भो गोतम- ....... पे०....... अज्जतग्गे पाणुपेतं सरणं गतंऽति ।
माघसुत्तं निहितं।
( ३२-सभिय-सुत्तं ३।६ ) एवं मे सुतं । एक समयं भगवा राजगहे विहरति वेळवने कलन्दकनिवापे। तेन खो पन समयेन सभियस्स परिब्बाजकस्स पुराणसालोहिताय देवताय पञ्हा उद्दिट्टा होन्ति-यो ते सभिय समणो वा ब्राह्मणों वा इमे पञ्हे पुट्ठो ब्याकरोति, तस्स सन्ति के ब्रह्मचरियं चरेय्यासीति। अथ खो सभियोपरिब्बाजको तस्सा देवताय सन्तिके पन्हे उग्गहेत्वा, ये ते समणबाह्मणा संघिनो गणिनो गणा-चरिया आता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथीदं-पूरणो कस्सपो, मक्खलि गोसालो, अजितो केसकंबली', पकुधो' कच्चायनो, संजयो बेल ट्ठिपुत्तो', निगण्ठो नातपुतो' ते उपसंकमित्वा ते पञ्हे पुच्छति । ते सभियेन परिब्बाजकेन पन्हे पुट्ठा न संपायन्ति, असंपायन्ता कोपं च दोसं च अप्पच्चयं च पातुकरोन्ति, अपि च सभियं येव परिब्बाजकं पटिपुच्छन्ति । अथ खो सभियस्स परिब्बाजकस्स एतदहोसि-ये खो ते भोन्तो समणब्राह्मणा संघिनो गणिनो गणाचरिया जाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथीदं-पूरणो कस्सपो......पे०...... निगण्ठो नातपुत्तो, ते मया पन्हे पुट्टा न संपायन्ति, असंपायन्ता कोपं च दोसं च अप्पच्चयं च पातुकरोन्ति, अपि च म वेत्थ पटिपुच्छन्ति; यन्नुनाहं हीनायावत्तित्वा कामे परिभुजेय्यंऽति । अथ खो सभियस्स परिब्बाजकस्स एतदहोसि--अयंऽपि समणो गोतमो संघी चेव गणी
१C. जुतिमा, M. जुतिम. ककु, धो. M. बेलट्र.
२ C., M. केसकंबलो. C. नाथ पुत्तो M. नाट°.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com