________________
२४५ ]
माघ-सुतं
[ ५१
J
ये वे न तण्हासु उपातिपन्ना, वितरेय्य ओघं अममा चरन्ति । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्पेक्खो यजेथ ॥९॥ येसं तण्हा नत्थि कुहिञ्चि लोके, भवाभवाय इध वा हुरं वा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १० ॥ ये कामे हित्वा अगहा चरन्ति सुसज्ञतत्ता तसरंऽव उज्जुं । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुनपेक्सो यजेथ ॥। ११॥ ये वीतरागा सुसमाहितिन्द्रिया चन्दोऽव राहुगहणा पमुत्ता । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुञ्जपेक्खो बजे ||१२|| समिताविनो वीतरागा अकोपा, येसं गति नत्थि इध विप्पहाय । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेच ॥ १३॥ जहेत्वा जातिमरणं असेसं, कथंकथं सब्बमुपातिवत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥१४॥ ये अत्तदीपा विचरन्ति लोके अकिंचना सम्बधि विप्पमुत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ॥ १५ ॥ ये हेत्थ जानन्ति यथातथा इदं, अयमन्तिमा नत्थि पुनब्भवोति । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुष्पेक्सो यजेथ ।। १६ ।।
,
यो वेदगू झानरतो सतीमा कालेन तम्हि हव्यं पवेच्छे,
४
अद्धा अमोघा मम पुच्छना अहु
त्वं हेत्थ जानासि यथातथा इदं
"
सो वीतरागो पविनेय्य रति दिवं सततं अप्पमत्तो
• R. ये इतः परं तु * M. सतिमा.
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
"
संमोधिपत्तो सरणं बहुतं ।
1
यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १७॥
यो याचयोगो दानपति गहट्ठो (इति माघो माणवो),
पुञ्ञथिको यजति पुञ्पेक्खो ।
ददं परेसं इध अन्नपानं, अक्साहि मे भगवा यज्ञसंपदं ।। १९।।
यजस्सु यजमानो (माघा ति भगवा ), सब्बत्थ च विप्पसादेहि चित्तं ।
आरम्मर्ण यजमानस्स य
एत्य पतिद्वाय जहाति दोसं ॥२०॥
7
7
,
P. यो.
अक्खासि मे भगवा दविखणेय्ये |
तथा हि ते विदितो एस धम्मो ॥। १८ ।।
दो
1
सब्बा दिसा करते अप्पम
मेतं चित्तं भावयं अप्पमाणं ।
॥२१॥
* R. उज्जु. M. उ. • M. यो.
C. एच. • M. स विनेय्य.
www.umaragyanbhandar.com