SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २४५ ] माघ-सुतं [ ५१ J ये वे न तण्हासु उपातिपन्ना, वितरेय्य ओघं अममा चरन्ति । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्पेक्खो यजेथ ॥९॥ येसं तण्हा नत्थि कुहिञ्चि लोके, भवाभवाय इध वा हुरं वा । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १० ॥ ये कामे हित्वा अगहा चरन्ति सुसज्ञतत्ता तसरंऽव उज्जुं । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुनपेक्सो यजेथ ॥। ११॥ ये वीतरागा सुसमाहितिन्द्रिया चन्दोऽव राहुगहणा पमुत्ता । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुञ्जपेक्खो बजे ||१२|| समिताविनो वीतरागा अकोपा, येसं गति नत्थि इध विप्पहाय । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेच ॥ १३॥ जहेत्वा जातिमरणं असेसं, कथंकथं सब्बमुपातिवत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥१४॥ ये अत्तदीपा विचरन्ति लोके अकिंचना सम्बधि विप्पमुत्ता । कालेन तेसु हव्यं पवेच्छे, यो ब्राह्मणो पुञ्जपेक्खो यजेथ ॥ १५ ॥ ये हेत्थ जानन्ति यथातथा इदं, अयमन्तिमा नत्थि पुनब्भवोति । कालेन तेसु हव्यं पवेच्छे यो ब्राह्मणो पुष्पेक्सो यजेथ ।। १६ ।। , यो वेदगू झानरतो सतीमा कालेन तम्हि हव्यं पवेच्छे, ४ अद्धा अमोघा मम पुच्छना अहु त्वं हेत्थ जानासि यथातथा इदं " सो वीतरागो पविनेय्य रति दिवं सततं अप्पमत्तो • R. ये इतः परं तु * M. सतिमा. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat " संमोधिपत्तो सरणं बहुतं । 1 यो ब्राह्मणो पुञ्ञपेक्खो यजेथ ॥ १७॥ यो याचयोगो दानपति गहट्ठो (इति माघो माणवो), पुञ्ञथिको यजति पुञ्पेक्खो । ददं परेसं इध अन्नपानं, अक्साहि मे भगवा यज्ञसंपदं ।। १९।। यजस्सु यजमानो (माघा ति भगवा ), सब्बत्थ च विप्पसादेहि चित्तं । आरम्मर्ण यजमानस्स य एत्य पतिद्वाय जहाति दोसं ॥२०॥ 7 7 , P. यो. अक्खासि मे भगवा दविखणेय्ये | तथा हि ते विदितो एस धम्मो ॥। १८ ।। दो 1 सब्बा दिसा करते अप्पम मेतं चित्तं भावयं अप्पमाणं । ॥२१॥ * R. उज्जु. M. उ. • M. यो. C. एच. • M. स विनेय्य. www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy