________________
४० ]
सुत्तनिपातो
[ २०१४
ततो अदिन्नं परिवज्जयेय्य , किंचि क्वचि सावको बुज्झमानो। न हारये हरतं नानुजञा , सब्बं अदिन्नं परिवज्जयेय्य ॥२०॥ अब्रह्मचरियं परिवज्जयेय्य , अंगारकासु जलितंऽव विङ्ग । असंभुणन्तो पन ब्रह्मचरियं, परस्स दारं नातिक्कमेय्य ।।२१।। सभग्गतो वा परिसग्गतो वा, एकस्स वेको' न मुसा भणेय्य । न भासये भणतं नानुजञा , सब्बं अभूतं परिवज्जयेय्य ॥२२॥ मज्जं च पानं न समाचरेय्य, धम्म इमं रोचये यो गहट्ठो। न पायेय्य पिबतं नानुजज्ञा, उम्मादनं तं इति नं विदित्वा ॥२३।। मदा हि पापानि करोन्ति बाला, कारेन्ति चऽ ऽपि जने पमत्ते । एतं अपुञ्जायतनं विवज्जये, उम्मादनं मोहनं बालकन्तं ।।२४।। पाणं न हाने न चादिन्नमादिये , मुसा न भासे न च मज्जपो सिया। अब्रह्मचरिया विरमेय्य मेथुना , रत्ति न भुजेय्य विकालभोजनं ॥२५॥ मालं न धारे न च गन्धमाचरे, मंचे छमायं च सयेथ सन्थते । एतं हि अट्ठगिकमाहुऽपोसथं , बुद्धेन दुक्खन्तगुना पकासितं ॥२६।। ततो च पक्खस्सुपवस्सुपोसथं , चातुसि पंचदसि च अट्ठमि । पाटिहारियपक्खं च पसन्नमानसो , अटुंगपेतं सुसमत्तरूपं ॥२७।। ततो च पातो उपवुत्थुपासेथो , अन्नेन पानेन च भिक्खुसंघं । पसन्नचित्तो अनुमोदमानो , यथारहं संविभजेथ विन ॥२८।। धम्मेन मातापितरो भरेय्य , पयोजये धम्मिकं सो वणिज्जं । एतं गिही वत्तयं अप्पमत्तो , सयंपभे' नाम उपेति देवेऽति ॥२९॥
धम्मिकसुत्तं निहितं
चूळवग्गो दुतियो
नस्स वग्गरस उद्दानंरतनं श्रामगन्ध मंगलमुत्तमं । सुनिलोमो धम्मनरिया पुन ब्राह्मण धम्मिकं ।
१C. चेको. २R. पिपतं. M. पिवतं. ३R. धारये० "R. व.. I. सयंपभा (?) R. हिरि०
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com