SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४० ] सुत्तनिपातो [ २०१४ ततो अदिन्नं परिवज्जयेय्य , किंचि क्वचि सावको बुज्झमानो। न हारये हरतं नानुजञा , सब्बं अदिन्नं परिवज्जयेय्य ॥२०॥ अब्रह्मचरियं परिवज्जयेय्य , अंगारकासु जलितंऽव विङ्ग । असंभुणन्तो पन ब्रह्मचरियं, परस्स दारं नातिक्कमेय्य ।।२१।। सभग्गतो वा परिसग्गतो वा, एकस्स वेको' न मुसा भणेय्य । न भासये भणतं नानुजञा , सब्बं अभूतं परिवज्जयेय्य ॥२२॥ मज्जं च पानं न समाचरेय्य, धम्म इमं रोचये यो गहट्ठो। न पायेय्य पिबतं नानुजज्ञा, उम्मादनं तं इति नं विदित्वा ॥२३।। मदा हि पापानि करोन्ति बाला, कारेन्ति चऽ ऽपि जने पमत्ते । एतं अपुञ्जायतनं विवज्जये, उम्मादनं मोहनं बालकन्तं ।।२४।। पाणं न हाने न चादिन्नमादिये , मुसा न भासे न च मज्जपो सिया। अब्रह्मचरिया विरमेय्य मेथुना , रत्ति न भुजेय्य विकालभोजनं ॥२५॥ मालं न धारे न च गन्धमाचरे, मंचे छमायं च सयेथ सन्थते । एतं हि अट्ठगिकमाहुऽपोसथं , बुद्धेन दुक्खन्तगुना पकासितं ॥२६।। ततो च पक्खस्सुपवस्सुपोसथं , चातुसि पंचदसि च अट्ठमि । पाटिहारियपक्खं च पसन्नमानसो , अटुंगपेतं सुसमत्तरूपं ॥२७।। ततो च पातो उपवुत्थुपासेथो , अन्नेन पानेन च भिक्खुसंघं । पसन्नचित्तो अनुमोदमानो , यथारहं संविभजेथ विन ॥२८।। धम्मेन मातापितरो भरेय्य , पयोजये धम्मिकं सो वणिज्जं । एतं गिही वत्तयं अप्पमत्तो , सयंपभे' नाम उपेति देवेऽति ॥२९॥ धम्मिकसुत्तं निहितं चूळवग्गो दुतियो नस्स वग्गरस उद्दानंरतनं श्रामगन्ध मंगलमुत्तमं । सुनिलोमो धम्मनरिया पुन ब्राह्मण धम्मिकं । १C. चेको. २R. पिपतं. M. पिवतं. ३R. धारये० "R. व.. I. सयंपभा (?) R. हिरि० Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy